SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ लोक. अ.वि २.. उद्देशकः३ भीआचाराङ्गवृत्तिः (शीलाङ्का. ॥ २३०॥ उत्पन्न इति शेषः, तथा असहनीचेोत्रे सर्वलोकावगीते, पौनःपुन्येनोत्पन्न इति, तथाहि-नीचैर्गोत्रोदयादनन्तमपि कालं तियवास्ते, तत्र च पर्यटन् द्विनवतिनामोत्तरप्रकृतिसत्कर्मा संस्तथाविधाध्यवसायोपपन्नः आहारकशरीरतत्- सङ्घातबन्धनाङ्गोपाङ्गदेवगत्यानुपूर्वीद्वयनरकगत्यानुपूर्वीद्वयवैक्रियचतुष्टयरूपा एता द्वादशकर्मप्रकृतीनिर्लेप्याशीतिसत्कर्मा तेजोवायुषत्पन्नः सन् मनुजगत्यानुपूर्वीद्वयमपि निर्लेप्य तन उच्चैर्गोत्रमुद्वलयति पल्योपमासंख्येयभागेन, अतस्तेजोवायुध्वाद्य एव भङ्गका, तद्यथा-नीचैर्गोत्रस्य बन्ध उदयोऽपि तस्यैव सत्कर्मताऽपीति, ततोऽप्युद्वृत्तस्यापर केन्द्रियगतस्यामेव भङ्गकः, त्रसेष्वप्यपर्याप्तकावस्थायामयमेव, अनिलेपते तूच्चैगोत्रे द्वितीयचतुर्थों भङ्गो, तद्यथा-नीचैर्गोत्रस्य बन्ध उदयोऽपि तस्यैव सत्कर्मता तूमयरूपस्यैवेति द्वितीयः, तथा उच्चैर्गोत्रस्य बन्धो नीचस्योदयः सत्कर्मता तूमयरूपस्येति चतुर्थः, शेषास्तु चत्वारो न सन्त्येव, तिर्यसूच्चैर्गोत्रस्योदयाभावादिति भावः, तदेवमुच्चैगोत्रोद्वलनेन कलंकली १ स्यान्यत्रापि आदावय० प्र. २ अनिलंपिते तूमचैर्गोत्रे द्वितीयो भङ्गकः, कस्यचित्प्रथमसमय एवापरस्यान्तमुहूर्ताद्वोवं. मुच्चैगोत्रसम्बन्धसद्भावे चतुर्थभङ्गकः, तद्यथा-नीचैर्गोत्रस्य बम्ध उदयोऽपि तस्यैव सत्कम्मता तूभयरूपस्य वेति द्वितीयः, तथोकचेगोत्रस्य बन्धो नीचस्योदयः सत्कर्मता तूभयरूपस्येति चतुर्थः, शेषास्तु चत्वारो न सन्त्येव, तिर्यक्षच्चेर्गोत्रस्योदयाभावादिति भावः । तदेवमुच्चैर्गोत्रोदलनेन कलकलीभावमापन्नोऽसंख्येवमपि कालं सूक्ष्मत्रसेष्वास्ते, ततोऽप्युवृत्त उच्चेोत्रोदयाभावे सति द्वितीयचतुर्थभजकस्थोऽनन्तमपि कालं तिर्यवास्ते इति, स च अनन्ता उत्सर्पिण्यवसर्पिणीः, भावलिकाकालासंख्येयभागसमयसंख्यान पुद्गलपरावर्चानिति प्र. ३ नीचेगोत्रस्य बन्ध उच्चैर्गोत्रस्योदयः पचनीचर्गोत्रे सती ३ सच्चैर्गोत्रस्य बन्ध उच्चैर्गोत्रस्योदय सच्चनीच्चों सती ५ उच्चैर्गोत्रस्योदय उच्चनीचैर्गोत्रे सती ६ उच्चैर्गोत्रस्योदय उच्चैर्गोत्रं सत् ७ इत्येवरूपाः शेषास्तृतीयपञ्चमषष्ठासप्तमभङ्गरूपाश्चत्वारः.प्र. ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ॥ २३॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy