________________
लोकवि. अ.
उद्देशकः २
तं परिण्णाय मेहावी नेव सयं एएहिं कज्जेहिं दंड समारंमिजा,नेव अन्नं एएहिं कज्जेहिं भीआचा
दंड समारंभाविजा, एएहिं कज्जेहिं दंड समारंभंतपि अन्नं न समणुजाणिज्जा, एस राजवृत्तिः
मग्गे आरिएहिं पवेहए, जहेत्य कुसले नोवलिंपिज्जासि तिबेमि ॥ सू० ७६ ॥ लोगविज(शीलाङ्का.)
यस्स वितिओ उद्देसो ॥ ३.२५ ॥२२॥ 'तदिति सर्वनाम प्रक्रान्तपरामर्शि, 'तत' शस्त्रपरिज्ञोक्तं स्वकायपरकायादिभेदमिन्नं शस्त्रम्, इह वा यदुक्तम्
अप्रशस्तगुणमूलस्थानं-विषयकषायमातापित्रादिकं, तथा कालाकालसमुत्थानक्षणपरिज्ञानश्रोत्रादिविज्ञानप्रहाणादिकं तथाऽऽत्मवलाधानाद्यर्थं च दण्डसमादानं ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिक्षया परिहरेत् 'मेधावी' मर्यादावर्ती, ज्ञातहेयोपादेयः सन् किं कुर्यादित्याह-'नेव सयं' इत्यादि, नैव 'स्वयम्' आत्मना एतैः-आत्मबलाधानादिकः 'काय, कर्त्तव्यैः समुपस्थितैः सद्भिः 'दण्ड' सत्त्वोपघातं समारभेत् , नाप्यन्यमपरमेभिः कार्यहिंसानृतादिकं दण्डं समारम्भयेत् , तथा समारभमाणमप्यपरं योगत्रिकेण न समनुज्ञापयेद् । एष चोपदेशस्तीर्थकृद्भिरभिहित इत्येतत् सुधर्मस्वामी जम्बूस्वामिनमाहेति दर्शयति-'एस' इत्यादि, 'एप' इति ज्ञानादिगुणयुक्तो भावमार्गों योगत्रिकरणत्रिकेण दण्डसमादानपरिहारलक्षणो वा 'आय: आराद्याताः सर्वहेयधम्मभ्य इत्यार्याः-संसारार्णवतटवर्तिनः क्षीणघातिकम्मांशाः
संसारोदरविवरवर्तिभावविदः तीर्थकृतस्तैः 'प्रकर्षेण' सदेवमनुजायां पर्षदि सर्वस्वभाषानुगामिन्या वाचा योगपद्याशेषB संशीतिच्छेच्या प्रकर्षण वेदितः-कथितः प्रतिपादित इतियावत् , एवम्भूतं च मार्ग ज्ञात्वा किं कर्त्तव्यमित्याह-"जहेत्य'
। २२८०