SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ .२२५॥ भरं सहइ छुहं पावमायरइ धिहो । कुलसीलजाइपञ्चयधिहच लोभहुओ चयह ॥ २॥" इत्यादि, तदेवं कुतश्चिनिमित्तात्सहापि लोभादिना निष्क्रम्य पुनर्लोभादिपरित्यागः कार्य:, अन्यस्तु लोभं विनापि प्रव्रज्यां प्रतिपद्यत इति दर्शयति विणावि (विणइत्त) लोभं निक्खम्म एस अकम्मे जाणइ पासइ, पडिलेहाए नावकंखइ, एस अणगारित्ति पवुच्चड, अहो य राओ परितप्पमाणे कालाकालसमुहाइ संजोगट्ठी अट्ठालोभी आल पे सहकारे विणिविट्ठचित्ते, इत्य सत्थे पुणो पुणो से आयषले से नाइबले से मित्तषले से पिञ्चबले से देवबले से रायषले से चोरबले से अतिहिवले से किविणबले से समणबले, इच्चेएहिं विरूवरूवेहिं कज्जेहिं दंडसमायाणं संपेहाए भया कजइ, पावमुक्खुत्ति मन्त्रमाणे, अदुवा आसंसाए। सू०७५॥ कश्चिद्भरतादिनिःशेषतो लोभापगमाद्विनापि लोभं 'निष्क्रम्य' प्रव्रज्या प्रतिपद्य, पाठान्तरं वा 'विणहत्तु लोभ सज्वलनसंज्ञकमपि लोभं 'विनीय'निमलतोऽपनीय एष एवंभूतः सन् 'अकर्मा'अपगतघातिकर्मचतुष्टयाविर्भूतानावरणज्ञानो विशेषतो जानाति सामान्यतः पश्यति, एतदुक्तं भवति-एवंभूतो लोभो येन तस्मये मोहनीयक्षये चावश्यं घातिकर्मक्षयस्तस्मिश्च निरावरणज्ञानसद्भावस्ततोऽपि भवोपनाहिकापगम इत्यतो लोमापगमे अकम्मेत्युक्तम् । यतश्चैवम्भतो लोभो दन्तस्तद्वानौ चावश्यं कर्मक्षयस्ततः किं कर्त्तव्यमित्याह-'पडिलेहाए' इत्यादि, प्रत्युपेक्षणया-गुणदोष ॥ २२५०
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy