________________
०२१३॥
नानुष्ठितं तदहं करिष्यामीत्येवं मन्यमानोऽर्थोपार्जनाय हननादिषु प्रवर्तते । स एवं क्रूरकर्मातिशयकारी समुद्रलङ्घ|नादिकाः क्रियाः कुर्वन्नप्यलाभोदयादपगतसर्वस्वः किंभूतो भवतीत्याह-'जेहिं वा' इत्यादि, वाशब्दो भिन्नक्रमः | पक्षान्तरद्योतकः 'यः मातापितृस्वजनादिभिः सार्धं संवसत्यसौ त एव वा'ण'मिति वाक्यालङ्कारे 'एकदे'त्यर्थनाशाद्यापदि शैशवे वा निजाः' आत्मीया बान्धवाः सुहृदो वा 'पुचि' पूर्वमेव 'तं' मोपाय क्षीणं पोषयन्ति, स वा प्राप्तेष्टमनो. रथलाभः संस्ताग्निजान् पश्चात् 'पोषयेद्' अर्थदानादिना सन्मानयेदिति । ते च पोषकाः पोध्या वा ता आपद्गतस्य न त्राणाय भवन्तीत्याह-'नालं' इत्यादि, 'ते' निजा मातापित्रादयः, तवेत्युपदेशविषयापन्न उच्यते, 'त्राणाय आपद्रक्षणार्थ 'शरणाय'निर्भयस्थित्यर्थ 'नालं' न समर्थाः, त्वमपि तेषां त्राणशरणे कर्त्त नालमिति । तदेवं तावत्स्वजनो न त्राणाय भवतीत्येतत्प्रतिपादितं, अर्थोऽपि महता क्लेशेनोपात्तो रक्षितश्च न त्राणाय भवतीत्येतत्प्रतिपिपादयिषुराह
उवाईयसेसेण वा संनिहिसंनिचओ किजई, इहमेगेसिं असंजयाण भोयणाए, तओ से एगया रोगसमुप्पाया समुप्पज्जलि, जेहिं वा सद्धिं संवसह ते वा णं एगया नियगा तं पुवि परिहरंति, सो वा ते नियमे पच्छा परिहरिज्जा, नालं ते तव ताणाए वा सर
पाए वा, तुमंपि तेसिं नालं ताणाए बा सरणाए वा ।। सू० ६७॥ 'उपादिते'ति 'अद भक्षणे' इत्येतस्मादुपपूर्वामिष्ठाप्रत्ययः, तत्र 'बहुलं छन्द्रसी'तीडागमः, उपादितम्-उपभुक्तं तस्य शेषमुपभुक्तशेषं, तेन वा, वाशब्दादनुपभुक्तशेषेण वा समिधान-सनिधिस्तस्य संनिचयः सन्निधिसनिचयः, अथवा
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀