________________
.......XX
पुत्रादयों णमिति वाक्यालङ्कारें 'एकदेसि वृद्धावस्थायां 'नियगा' आत्मीया ये तेन समर्थावस्थायां पूर्वमेव पोषिता ते श्रीआचातं 'परिवदंति' परि-समन्ताद्वदन्ति-यथाऽयं न म्रियते नापि मश्चकं ददाति, यदिवा परिवदन्ति-परिभवन्तीत्युक्तं
लोकवि. अ.२ रावृत्तिः
भवति, अथवा किमनेन' वृद्धनेत्येवं परिवदन्ति, : न केवलमेषां, तस्यात्मापि तस्यामवस्थायामवगीतो भवतीति, आह उद्देशकः १ (शीलाङ्का.)
च-वलिसन्ततमस्थिशेषितं, शिथिलनायुघृतं कडेवरम् । स्वयमेव पुमान् जुमुप्सते, किमु कान्ता ॥२०८॥ कमनीयविग्रहा?॥१॥"गोपालबालाङ्गनादीनां च दृष्टान्तद्वारेणोपन्यस्तोऽर्थों बुद्धिमधितिष्ठतीत्यतस्तदाविर्भावनाय
कथानकम्-कौशाम्ब्यां नगर्या अर्थवान् बहुपुत्रो धनो नाम सार्थवाहा, तेन चैकाकिना नानाविधैरुपायैः स्वापतेयमुपार्जितं, तच्चाशेषदुःखितबन्धुजनस्वजनमित्रकलत्रपुत्रादिभोग्यतां निन्ये, ततोऽसौ कालपरिपाकवशावृद्धभावमुपगतः सन् पुत्रेषु सम्यपालनोपचितकलाकुशलेषु समस्तकार्यचिन्ताभार निचिक्षेप । तेऽपि वयमनेनेदृशीमवस्था नीताः सर्व
जनाग्रेसरा विहिता इति कृतोपकाराः सन्तः कुलपुत्रतामवलम्बमानाः स्वतः कचित् कार्यव्यासङ्गात स्वभार्याभिस्तमकल्पं A वृद्धं प्रत्यजजागरन् , ता अप्युद्वर्त्तनस्नानभोजनादिना यथाकालमाण्णं विहितवत्यः। ततो गच्छत्सु दिवसेषु वर्द्धमानेषु ।
पुत्रभाण्डेषु प्रौढीभवत्सु भ षु जग्वृद्ध च विवशकरणपरिचारे सर्वाङ्गकम्पिनि गलदशेषश्रोतसि सति शनैः शनैरुचितमुपचारं शिथिलता निन्युः। असावपि मन्दप्रतिजागरणतया चित्ताभिमानेन विश्रसया च सुतरां दुःखसागरावगाढः सन् पुत्रेभ्यः स्नुषाक्षण्णान्याचचने, ताश्च स्वभ भिश्चेखिद्यमानाः सुतरामपचारं परिहतवत्यः, सर्वाश्च पर्यालोच्यैकवाक्यतया स्वमत नभिहितवत्यः-क्रियमाणेऽप्ययं प्रतिजागरणे वृद्धभावाद्विपरीतबुद्धितयाऽपहनुते, यदि भवतामप्यस्माकमुपर्य
X..........