SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ चतुर्थे किं करिष्यति ॥१॥"तवाद्यवयोद्वयातिक्रमे जराभिमुखमभिक्रान्तं बयो भवति, अन्यथा वा त्रीणि वांसिकौमारयौवनस्थविरत्वभेदादू, उक्तं च-"पिता रक्षति कौमारे, भर्ता रक्षति यौवने । पुत्राश्च स्थाविरे भावे, नत्री स्वातल्यमहति ॥१॥" अन्यथा वा त्रीणि वांसि, बालमध्यवृद्धत्वभेदात् , उक्तं च-आषोडशाइवेद्बालो, यावत्क्षीरामवर्तकः । मध्यमः सततं यावत्परतो वह उच्यते ॥ १॥" एतेषु वयस्सु सर्वेष्वपि । योपचयवत्यवस्था तामतिक्रान्तोऽतिक्रान्तवया इत्युच्यते, चा समुच्चये, न केवलं श्रोत्रचर्घाणरसनम्पर्शनविज्ञानय॑स्तसमस्तैर्देशतः सर्वतो वा परिहीयमाणैौढथमापद्यते, क्यचातिक्रान्तं 'प्रेक्ष्य' पर्यालोच्य 'स' इति प्रणी खलुरिति विशेषणे विशेषेण-अत्यर्थ मौढयमापद्यत इति, आह च-'ततो से' इत्यादि, 'तत' इति तस्मादिन्द्रियविज्ञानापचयाद्वयोऽ-3 तिक्रमणाद्वा स इति प्राणी 'एकदेति वृद्धावस्थायां मृढभावो मूढत्व-किंकर्तव्यताभावमात्मनो जनयति, अथवा 'से'तस्यासुभृतः श्रोत्रादिविज्ञानानि परिहीयमाणानि मुढभावं जनयन्तीति ॥ स एवं वार्धक्ये मूढस्वभावः सन् पायेगा लोकावगीतो मवतीच्याह: जेहिं पा सहिं संवसति ते विणं एगदा णिवगा पुब्धि परिवयंति, सोऽपि ते णियए पच्छा परिवएडा, णालं ते तव ताणाए पा सरणाए वा, तुमंपि तेसिं गालं तापाप वा सरणाए वा, सेण हासाय ण किडाए पा रतीए ण विभूसाए ॥ सू.६४ ॥ वाशन्दा पक्षान्तरद्योतका, आस्तां तावदपरो लोको 'यैः पुत्रकलत्रादिभिः 'साई' सह संवसनि, तब भार्या ॥२०७॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy