________________
लोकवि.अ.२ लोकांव. अ. उद्देशकः १
स्तावत् कृष्णशुक्लमण्डलं बासमपि पत्रपक्ष्मद्वयादि, एवं शेषेवप्वायोजनीयमिति, भावेन्द्रियस्य उपदेशदानेनाधिकृतत्वाश्रीआचा
दुपदेशश्च श्रोत्रेन्द्रियविषय इति कृत्वा तत्पर्याप्तौ च सवेन्द्रियपर्याप्तिः सूचिता भवति श्रोत्रमपि लब्ध्युपयोगभेदात् द्विषा राङ्गवृत्तिः
तत्र लन्धिर्ज्ञानदर्शनावरणीयक्षयोपशमरूपा यत्सन्निधानादात्मा द्रव्येन्द्रियनिवृत्तिं प्रति व्याप्रियते, तनिमित्त आत्मनो (शीलाका.)
मनस्साचिव्यादर्थग्रहणं प्रति व्यापार उपयोग इति, तदत्र सत्या लब्धौ निवृत्युपकरणोपयोगार, सत्यां च निवृत्ताचुप२०६॥
करणोपयोगी, सत्युपकरण उपयोग इति, एतेषां च श्रोत्रादीनां कदम्बकमसूरकलम्बुकापुष्पक्षुरप्रनानासंस्थानताऽवगन्तव्येति, विषयश्च श्रोत्रेन्द्रियस्य द्वादशभ्यो योजनेभ्य आगतं शब्दं गृह्णाति चक्षुरप्येकविंशतिषु लक्षेषु सातिरेकेषु व्यवस्थितं प्रकाशकं प्रकाश्यं तु सातिरेकयोजनलक्षस्थितं रूपं गृह्णाति, शेषाणि तु नवभ्यो योजनेभ्य आगतं स्वविषयं गृह्णन्ति, जघन्यतस्त्वगुलासङ्ख्येयभागविषयत्वं 'सर्वेषाम् , अत्र च 'सोयपरिणाणेहि परिहायमाणेही त्यादि य उत्पत्ति प्रति व्यत्ययेनेन्द्रियाणामुपन्यासः स एवमर्थ द्रष्टव्यः-इह संज्ञिनः पञ्चेन्द्रियस्य उपदेशदानेनाधिकृतत्वादुपदेशश्च श्रोत्रेन्द्रियविषय इतिकृत्वा तत्पर्याप्तौ च सर्वेन्द्रियपर्याप्तिः सचिता भवति । भोत्रादिविज्ञानानि च वयोऽतिक्रमे परिहीयन्ते, तदेवाह-'अभिकंत'मित्यादि, अथवा श्रोत्रादिविज्ञानरपचितः करणभूतैः सद्भिः 'अमिकंतं च खलु वयं स पेहाए' तत्र
प्राणिनां कालकृता शरीरावस्था यौवनादिर्वयः तज्जरामभि मृत्यु वा क्रान्तमभिक्रान्तम् , इह हि चत्वारि वयांसि-कुमारA यौवनमध्यमवृद्धत्वानि, उक्तंच-"प्रपमे वयसि नाधीत, बितीये नार्जितं धनम् । तृतीयेन तपस्तप्तं,
१ चक्षुषः सख्येय मागे ययपि तवापि सर्वेषां विषयस्य सामान्येन विवक्षणादित्यमुक्तं ।
॥ २०६॥