________________
श्रीआचाराङ्गवृत्तिः (सोलाका
॥ १६२ "
यतो माथुरपाटलिपुत्रकादिविभागेन विभक्तानामपि सामान्यमनुष्यादिशब्दोच्चारणे पष्ठीसप्तम्यौ भवतो, यत्र तु पुन
लोक वि.अ.२ थुिरादिविशेषोऽवधित्वेनोपादीयते तत्र कार्यवशादेकस्थानामपि पञ्चम्येव, तदिह सत्यपि कर्मवर्गणानामेकत्वे तद्वि| शेषस्यावधित्वेनोपादानात्पञ्चम्येव न्याय्येति, तद्विशेषाधिका वेदनीये । उक्तः प्रदेशबन्धः समुदानकापीति । उद्देशकः १ साम्प्रतमीर्यापथिक, "ईर गतिप्रेरणयोः" अस्माद्धावे ण्यत् , ईरणमीर्या तस्याः पन्था ईर्यापथस्तत्र भवमीर्यापथिक, कश्चेर्यायाः पन्था भवति ?, यदाश्रिता सा भवतीति ?, एतच्च व्युत्पत्तिनिमित्तं यतस्तिष्ठतोऽपि तद्भवति, प्रवृत्तिनिमित्तं तु स्थित्यभावः, तच्चोपशान्तक्षीणमोहसयोगकेवलिनां भवति, सयोगकेवलिनोऽपि हि तिष्ठतोऽपि सूक्ष्मगात्रसञ्चाग भवन्ति, उक्तं च-..'केवली णं भंते ! अस्सि समयंसि जेसु आगासपदेसेसु हत्थं वा पायं वा ओगाहित्ता णं पडिसाहरेज्जा, पभू णं भंते ! केवली नेसु चेवागासपदेसेसु पडिसाहरित्तए ?, णो इण8 समह, कहं १, केवलिस्स णं चलाई सरीरोवगरणाई भवंति, चलोवगरणत्ताए केवली णो सञ्चाएति तेसु
वागासपदेसेसु हत्थं वा पायं वा पडिसाहरित्तए" तदेवं सूक्ष्मतरगात्रसञ्चाररूपेण योगेन यत्कर्म बध्यते तदीर्यापथिकम-ईप्रिभवं, ईर्याहेतुकमित्यर्थः, तच्च द्विसमयस्थितिकम्-एकस्मिन् समये बद्धं द्वितीये वेदितं, तृतीयसमये
१ केवली भदन्त । अस्मिन् समये येष्वाकाशप्रदेशेषु हस्तं वा पादं वाऽवगाह्य प्रतिसंह रेत , प्रभुभदन्त ! केवली तेष्वेवाकाश. 'प्रदेशेषु प्रतिसंहत्तम् १, नेषोऽर्थः समर्थः, कथम् ? केवलिनश्चलानि शरीरोपकरणानि भवन्ति चलोपकरणतया केवली न शक्नोति
an६२॥ तेष्वेवाकाशप्रदेशेषु हस्तं वा पादं वा प्रतिसंहर्तुम् ।
܀܀܀܀܀܀܀܀܀܀܀܀܀