________________
श्रीआचा राङ्गवृत्तिः (शीलाङ्का.)
॥ १६० ॥
वेदस्याष्टो संवत्सराः, सर्वत्रान्तर्मुहूर्त्तमवाधा, शेषन कायमनुष्यतिर्यग्गति पञ्चेन्द्रियजात्यौ (जातिपञ्चको दारिकःङ्गोपाङ्गतै जसकाम्मणपटूर स्थानपट्संहनन वर्णगन्धरस स्पर्शतिर्यग्मनुजानुपूत्र अगुरुल धूपघातपराघातोच्छ्वासात पोद्योतप्रशस्ताप्रशस्त विहायोगतियशः कीर्त्तिवर्जत्र सादिविंशतिकनिर्माणनीचे गोत्र देवगत्यानुपूर्वीद्वयन र कगत्यानुपूर्वीद्वय वैकिय शरीरतदङ्गोपाङ्गरूपण कष्टषष्ट्युत्तरप्रकृतीनां देवद्विकनरकद्विक क्रियद्विकआहारकद्विकयशः कीर्त्तितीर्थ करना मकर्म रहितानां शेषनामप्रकृतीनां रथा नीचे गोत्रस्य चेत्यासामुत्तरप्रकृतीनां सागरोपमस्य द्वौ सप्तभागौ पल्योपमासङ्ख्येयभागन्यूनौ अन्तमुहूर्त्तमवाधा कियपरकम्य तु सागरोपमसहस्रस्य द्वौ सप्तभागौ पन्योपमासख्येयभागन्यूनावन्तमुहूर्तमबाधा, आहारकतदङ्गोपाङ्गतीर्थ करनाम्नां सागरोपमकोटी में टिभिन्नान्तमुहूर्तमबाधा, ननु चोत्कृष्टोऽप्येतावन्मात्र एवाभिहितस्ततः कोऽनयोर्भेद इति ?, उच्यते, उत्कृष्टात् सख्येयगुणहीनो जघन्य इति यशः की युच्चै गौत्र योग्टमुहूर्त्तान्यन्तमुहूर्त्तमबाधा, देवनार कायुषोदश वर्षसहस्राण्यन्तमुहूर्त्त मचाधा, तिर्यग्मनुजायुषोः क्षुल्लकभवोऽन्तमुहूर्त्तमवाधेति, बन्धनसङ्घा त योगैदारिकादिशरीरसहचरितत्वात्तद्गत एवोत्कृष्ट जघन्यभेदोऽवगन्तव्य इति । उक्तः स्थितिबन्धः, अनुभावबन्धस्तूच्यते -तत्र शुभाशुभानां कर्मप्रकृतीनां प्रयोगकर्मणोपात्तानां प्रकृतिस्थितिप्रदेशरूपाणां तीव्रमन्दानुभावतयाऽनुभवनमनुभावः, स चैकद्वित्रिचतुःस्थानभेदेनानुगन्तव्यः, तत्रा शुभप्रकृतीनां कोशातकीरससमक्कथ्यमानार्द्ध त्रिभागपादावशेषतुल्यतया तीव्रानुभावोऽवगन्तध्यो, मन्दानुभावस्तु जातिरसैकद्वित्रिचतुर्गुणोदकप्रक्षेपास्वादतुल्यतयेति, शुभानां तु चीरेक्षुरसदृष्टान्तः पूर्ववद्योजनीयः, अत्र च कोशातकी क्षुरसादावृदकबिन्द्वादिप्रक्षेपात् व्यत्ययाद्वा भेदानामानन्त्यमवर मिति । अत्र चायूंषि भवविपाकीनि आनु
लोकवि. अ. २
उद्देशकः १
॥ १६० ।।