________________
श्रीआचा-18
लोकवि. अ.२
उद्देशकः १
राङ्गवृत्तिः (शीलाङ्का.) ॥१८॥
'मज्झिमगुणेहिं जुत्तो मणुयाउ बन्धई जीवो ॥७॥ अणव्वयमहव्वएहि य बालतवोऽकामनिजराए य । देवाज्यं णिबंधइ सम्मदिट्ठी उ जो जीवो॥८॥मणवयणकायको माइल्लो गारवेहिं पडिबहो। असुभं | बंधइ नामं तप्पडिवक्खेहिं सुभनामं ॥९॥ अरिहंतादिसु भत्तो सुत्तराई पयणुमाण गुणपेहो । बन्धइ उच्चागोयं विवरीए बंधई इयरं ॥१०॥ पाणवहादीसु रतो जिणपूयामोक्खमग्गविग्घयरो। अज्जेइ अंतरायं ण लहइ जेणिच्छियं लाभं ।। ११॥" स्थितिबन्धो मूलोत्तरप्रकृतीनामुत्कृष्टजघन्यभेदः, नत्रोत्कृष्टो मूलप्रकृतीनां ज्ञानावरणीयदर्शनावरणीयवेदनीयान्तरायाणां त्रिंशत्सागरोपमकोटीकोटयः, यस्य च यावत्यः कोटीकोटयः स्थितिस्तस्य तावन्त्येव वर्षशतान्यबाधा, तदुपरि प्रदेशतो विपाकतो वा अनुभवः एतदेव प्रतिकर्मस्थितेः योजनीयं, इति सप्ततिर्मोहनीयस्य, नामगीत्रयोविंशतिः, त्रयस्त्रिंशत्सागरोपमाण्यायुषः पूर्वकोटीत्रिभागोऽबाधा । जघन्यो ज्ञानदर्शनावरणमोहनीयान्तरायाणामन्तमुहूर्त, नामगोत्रयोगष्टौ मुहूर्ताः, वेदनीयस्य द्वादश, आयुषः क्षुल्लकभवः, स चानापानसप्तदशभागः । साम्प्रतमेतदेव बन्धद्वयमुत्तरप्रकृतीनामुच्यते-तत्रोत्कृष्टो मतिश्रुतावधिमनःपर्यायकेवलावरणनिद्रापञ्चकचक्षु१ मध्यमगुणयुक्तो मनुजायुर्बध्नाति जीवः ॥ ७॥ अणुव्रतमहावतश्च बालतपोऽकामनिजेरया च । देवायुर्निबध्नाति सम्यग्दृष्टिश्च यो जीवः॥८॥ मनोवचनकायवक्रो मायावी गोरवैः प्रतिबद्धः। अशुभं बध्नाति नाम तत्प्रतिपक्षः शुभनाम ॥॥ अहंदादिषु भक्तः सूत्ररुचिःप्रतनुमानो गुणप्रेक्षी । बध्नात्युच्चैर्गोत्रं विपरीतो बध्नातीतरत् ॥ १०॥ प्राणवधादिषु रतो जिनपूजामोक्षमार्गविघ्नकरः। अर्जयत्यन्तरायं न लभते येनेप्सितं लाभम् ।। ११ ॥
१८८॥