________________
.१८७॥
साधारणत्रसस्थावरशुभाशु मसुभगदुर्भगसुस्वरदुःस्वरसूक्ष्मचादरपर्याप्तकापर्याप्तकस्थिरास्थिरादेयानादेययशः कीर्तिअयशःकीर्तितीर्थकग्नामानि प्रत्येकमेकविधानीति, गोत्रमुच्चनीचभेदात् द्विधा, अन्तरायं दानलाभभोगोपभोगवीर्यभेदात् पञ्चधेत्युक्तः प्रकृतिवन्धो, बन्धकारणानि तु गाथामिरुन्यन्ते---"'पडिणीयमंतराइय उवघाए तप्पओस णिण्हवणे । आवरणदुर्ग बन्धइ भूओ अच्चाप्तणाए य ॥१॥ भूयाणकंपवयजोगउज्जुओ । खंतिदाणगुरुभत्तो । बन्ध भूभो सायं विवरीए पन्धई इयरं ॥ २ ॥ अरहंतसिडचेइयतवसुअगुरुसाधुसंघपडिणीओ । बंधइ दसणमोहं अणंतसंसारिओ जेण ॥ ३॥ तिव्वकसाओ बहुमोहपरिणतो रागदोससंजुत्तो। बंधइ चरित्तमोहं दविहंपि चरित्तगुणघाई ॥ ४ ॥ मिच्छविट्ठी महारभपरिग्गहो तिव्वलोभ णिस्सीलो। निरआउयं निबंधइ पावमती (भूयोघाति) रोहपरिणामो ॥ ५॥ उम्मग्गदेसओ मग्गणासओ गूढहियय माइल्लो । सदसीलो अससल्लो तिरिआउ' बंधई जीवो ॥६॥ पगतीए तणुकसाओ दाणरओ सीलसजमविहणो ।
१ प्रत्यनीकत्वेऽनराय उपधाते तत्पद्वषे निवने । आवरणद्विकं बध्नाति भूतोऽत्याशातनया च ॥१॥ भूतानुकम्पावतयोगायक्तः शान्ति ( मान ) दानी गुरुमक्ताः। पनाति भूतः सातं विपरीतो बध्नातीतरत् ॥ २॥ अर्हत्सिद्धचेत्यतपाश्रुतगुरुसाधुसप्रत्यनीकः। बध्नाति दर्शनमोहमनन्तसंसारिको येन ॥३।। तीव्रकषायो बहुमोहपरिणतो रागद्वे पसंयुक्तः। बध्नाति चारित्रमोह द्विविधमपि चरित्रगुणाति ॥ ४॥ मिथ्या दृष्टिमेंहारम्भपरिग्रहस्तीत्रलोभो निश्शीलः। नरकायुष्कं निबध्नाति पापमती रौद्रपरिणामः ॥ ॥ उन्मार्गदेशको मार्गनाशको गूढहृदयो मायावी। शाठ्यशीलश्च सशल्यस्तिर्यगायुबंध्नाति जोवः ॥ ६॥ प्रकृत्या तनुकषायो दानरतः शीलसंयमविहीनः ।
܀܀܀܀܀܀܀܀܀܀܀܀܀
॥ १८७॥