________________
श्रीआचाराङ्गवृत्तिः (शीलाङ्का.)
॥१७६॥
द्वेषतिमिरोपप्जुतदृष्टेमनोज्ञेतरविषयोपलब्धौ सत्यां कषाया 'वर्तन्ते' प्रादुर्भवन्ति, तन्मलश्च संसारपादपः प्रादुर्भवतीत्यतः
लोकवि. अ.२ शब्दादिविषयोद्धत(ताः)कषायाः 'संसारे संसारविषयं मूलस्थानमेवेति एतदुक्तं भवति-रागाद्युपहतचेताः परमार्थमजानानोऽतत्स्वभ वेऽपि तत्रवभावारोपणेनान्धादप्यन्धतमः कामी मोदते, यत आह-"दृश्यं वस्तु परं न पश्यति जग- उद्देशकः १ त्यन्धः पुरोऽवस्थितं, रागान्धस्तु यदस्ति तत्परिहरन् यन्नास्ति तत् पश्यति । कुन्देन्दीवर पूर्णचन्द्रकलशश्रीमल्लतापल्लवानारोप्याशुचिराशिषु प्रियतमागात्रेषु यन्मोदते ॥ १॥" द्वेषं वा कर्कशशब्दादौ व्रजतीति, ततश्च मनोज्ञेतरशब्दादिविषयाः कषायाणां मूलस्थानं, ते च संसारस्येति गाथातात्पर्यार्थः ॥ यदि नाम शब्दादिविषयाः कषायाः कथं तेभ्यः संसार इति ?, उच्यते, यतः कर्मस्थितेः कषाया मूलं साऽपि संसारस्य, संसारिणश्चावश्यंभाविनः कषाया इति, एतदेवाह
जह सव्वपायवाणं भूमीए पइडियाणि मूलाई। इय कम्मपायवाणं संसारपइडिया मूला ।। २७७॥ यथा सर्वपादपानां भूमौ प्रतिष्ठितानि मूलानि, एवं कर्मपादपानां संसारे कपायरूपाणि मूलानि प्रतिष्ठितानीति गाथार्थः ॥ ननु च कथमेतच्छद्धेयं-कर्मणः कषाया मूलमिति !, उच्यते, यतो मिथ्यात्वाविरतिप्रमादकषाययोगा बन्धहेतवः, तथा चागमा-"'जीवे णं भंते ! कनिहिं ठाणेहिं णाणावरणिज्जं कम्मं बंधइ ?, गोयमा ! दोहिं
१ जीवो मदन्त ! कतिमिः स्थान नावरणीयं कर्म बध्नाति ?, गौतम ! द्वाभ्यां स्थानाभ्यां तद्यथा-रागेण वा द्वेषेण वा । गगो । ॥ १७६ ॥ द्विविधो-माया लोभश्व, द्वषो द्विविधः-क्रोधश्च मानश्च, एतैश्चतुर्भिः स्थान:र्योपगूढे निावरणीयं कर्म पध्नाति ।
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀