SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शीलाका.) ॥१५ ॥ पुरिसे अलियरोसरत्तच्छो। सेहं अवलोयंतो राया तो भणइ आयरियं ॥ १० ॥ तुम्हवि कोऽवि पमादी ? सासेमि या अध्ययनं १ तंपि त्थि भणइ गुरू । जइ होही तो साहे तुम्हे च्चिय तस्स जाणिहिह ॥ ११॥ सेहो गए णिवंमी भणई ते साहुणो उण पुणत्ति । होहं पमायसीलो तुम्हें सरणागओ धणियं ॥ १२॥ जइ पुण होज्ज पमाओ पुणो ममं सडभावरहियस्स । उद्देशकः ७ तुम्हं गुणेहिं सुविहिय ! तो सावगरक्खसा मुच्चे ॥ १३ ॥ आयंकभओविग्गो ताहे सो णिच्चउज्जुओ जाओ। कोवियमती य समए रण्णा मरिसाविओ पच्छा ॥ १४॥ दव्वायंकादंसी अत्ताणं सव्वहा णियत्तेइ । अहियारंभाउ सया जह सीसो धम्मघोसस्स ॥ १५॥ भावातङ्कदर्शी तु नरकतिर्यङ्गमनुष्यामरभवेषु प्रियविप्रयोगादिशारीरमानसातङ्कभीत्या न प्रवर्तते वायुसमारम्भे, अपि त्वहितमेतद्वायुसमारम्भणमिति मत्वा परिहरति अतो य आतङ्कदर्शी भवति विमलविवेकभावात् स वायुसमारम्भस्य जुगुप्सायां प्रभुः, हिताहितप्राप्तिपरिहारानुष्ठानप्रवृत्तः, तदन्यैवंविधपुरुषवदिति । वायुकायदृष्टाऽस्थ्यवशेषौ तौ पुरुषौ अलिकरोषरक्ताक्षः । शैक्षकमालोकयन् राजा ततो भणत्याचार्यम् ॥ १०॥ युष्माकमपि कोऽपि प्रमादी ?, शासयामि च तमपि नास्ति भणति गुरुः । यदि भविष्यति तदा कथयिष्यामि यूयमेव तं ज्ञास्यथ ।। ११॥ शैक्षको गते नृपे भणति तान् साधू तु न पुनरिति । भविष्यामि प्रमादशीलो युष्माकं शरणागतोऽत्यर्थम् ॥ १२ ॥ यदि पुनर्भवेत्प्रमादः पुनर्मम शठ( श्राद्ध )भावरहितस्य । युष्माकं गुणेः सुविहिताः ततः श्रावकराक्षसात् मुञ्चेयम् ॥ १३ ॥ आतङ्कभयोद्विग्नस्तदा स नित्यमुद्युक्तो जातः। कोविदमतिश्च समये राज्ञा क्षमितः पश्चात् ॥ १४॥ द्रव्यातङ्कादर्शी आत्मानं सर्वथा निवर्त्तयति । अहितारम्भात् ५०॥ सदा यथा शिष्यो धर्मघोषस्य ॥१५॥ wwwwwwwwwwwwwwwxxAAR
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy