SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Ra॥१॥ तत्थासि गरुयदरियारिमहणो भुयणनिग्गयपयावो । अभिगयजीवाजीवो राया णामेण जियसत्तू ॥ २ ॥ अण वरयगरुयसंवेगभाविओ धम्मघोसपायमूले । सो अन्नया कयाई पमाइणं पासए सेहं ॥३॥ चोइज्जंतमभिक्खं अवराह तं पुणोऽवि कुणमाणं । तस्स हियट्ठ राया सेसाण य रक्खणडाए ॥ ४॥ आयरियाणुण्णाए आणावइ सो उणिययपुरिसेहिं । तिव्वुक्कडदव्वेहिं संधियपुव्वं तहिं खारं ॥५॥ पक्खित्तो जत्थ गरो णवर गोदोहमेत्तकालेणं । णिज्जिण्णमंससोणिय अद्वियसेसत्तणमुवेइ ॥६॥ दो ताहे पुत्वमए पुरिसे आणावए तहिं राया। एगं गिहत्थवेसं बीयं पासंडिणेवत्थं ॥ ७॥ पुव्वं चिय सिक्खविए ते पुरिसे पुच्छए तहिं राया । को अवराहो एसि ? मणंति आणं अइक्कमह ॥८॥ पासंडिओ जहुत्ते ण पवट्टइ अत्तओ य आयारे । पक्खिवह खारमज्मे खित्ता गोदोहमेत्तस्स ।। ।। दणऽद्विवसेसे ते १जम्बूद्वीपे द्वीपे भरते वर्षेऽस्ति सुप्रसिद्धम् । बहुनगरगुणसमृद्ध राजगृहं नाम नगरमिति ॥१॥ तत्रासीत् गुरुहप्तारिमर्दनो भुवननिर्गतप्रतापः। अभिगतजीवाजीवो राजा नाम्ना जितशत्रुः ।।२।। अनवरतगुरुसंवेगमावितो धर्मघोषपादमूले। सोऽन्यदा कदाचित्प्रमादिनं पश्यति शिष्यम् ॥ ३ ॥ चोद्यमानममीक्ष्णमपराधं तं पुनरपि कुर्वन्तम् । तस्य हितार्थ राजा शेपाणां च रक्षणार्थाय ॥४॥आचार्यानुज्ञया मानयति स तु निजपुरुषः। तीब्रोत्कटद्रव्यैः संयुक्तपूर्व तत्र क्षारम् ॥५॥ प्रक्षिप्तो यत्र नरो नवरं गोदोहमात्रकालेन । निर्जीणमांसशोणितोऽस्थिशेषत्वमुपैति ॥६॥ द्वौ तदा पूर्वमृतौ पुरुषावानयति तत्र राजा। एक गृहस्थ वेषं । द्वितीयं पापण्डिनेपथ्यम् ॥ ७॥ पूर्वमेव शिक्षितान् तान् पुरुषान् पृच्छति तत्र राजा । कोऽपराधोऽनयोः ? भणन्ति यो । मन्ति आज्ञामतिक्रामति॥८॥ पाखण्डिको यथोक्ते नप्रवर्त्तते आत्मनश्वाचारे । प्रक्षिपत क्षारमध्ये क्षिप्तौ गोदोहमात्रेण ।।।। ॥ १४६ ॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy