________________
श्रीआचाराङ्गवृत्तिः
(शीलाङ्का.)
॥ १४२ ॥
te जाईमरणमोयणाए दुक्खपरिधामहेड मे सयमेव तसकायसत्थं समारभति अण्णेहिं वा नसकाय सत्थं समारंभावेई, अण्णे वा तसकायसत्थं समारंभमाणे समणुजाणइ, तं से अहियाए, तं खे अबोहिए, से तं संबुज्झमाणे आयाणीचं समुट्ठाय सोचा खलु भगवओ अणगाराणं अंतिए इहमेगेसिं णायं भवति - एस मलु गंधे, एस -स्वल मोहे, एस खलु मारे, एस खलु णरए, इचत्थं गड्डिए लोप जमिणं विरूवरूवेहिं सत्थेहिं तसकायसमारंभेण तसकायसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसति ।। सू० ५२ ॥
पूरवत् व्याख्येयं यावत् 'अण्णे असे गरूवे पाणे विहिंसइति ॥ यानि कानिचित्कारणान्युद्दिश्य त्रसवधः क्रियते तानि दर्शयितुमाह
से बेमि अप्पे अचाए हणंति, अप्पेगे अजिणाए बहंति अप्पेगे मंसाए वहंति, अप्पेगे सोणियाए वहंति, एवं हिययाए पिताए बसाए पिच्छाए पुच्छाए वालाए सिंगाए विसाणाए दंताए दाढाए हाए हारुणीए अट्ठीए अडिमिंजाए अट्ठाए अणट्ठाए अप्पेगे हिंसिस मेत्ति वा वहंति अप्पेगे हिंसंति मेति वा वहति अप्पेगे हिंसिस्संति मेति वा वहति ॥ सू० ५३ ॥
श्रध्ययनं १
उद्दे शकः ६
। १४२ ॥