SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ॥१३७॥ मंसस्स के अट्ठा केइ चम्मस्स केइ रोमाणं । पिच्छाणं पुच्छाणं दंदाणऽहा वहिज्जति ॥११॥ | कई वहति अट्ठा केइ अणहा पसंगदोसेणं । कम्मपसंगपसत्ता बंधंति वहति मारंति ॥ १६२॥ मसार्थ मृगशकरादयो वध्यन्ते, चर्मार्थ चित्रकादया, रोमार्थ मूषिकादयः, पिच्छार्थ मयूरगृद्धकपिञ्चुरुदुकादयः, पुच्छार्थ चमर्यादयः, दन्तार्थ वारणवराहादयः, वध्यन्त इति सर्वत्र सम्बध्यत इति ॥ तत्र केचन पूर्वोक्तप्रयोजनमुद्दिश्य घ्नन्ति, केचित्पुनः प्रयोजनमन्तरेणापि क्रीडया घ्नन्ति, तथा परे प्रसङ्गदोषात् मृगलक्षक्षिप्तेषु लेलुकादिना तदन्तरालव्यवस्थिता अनेके कपोतकपिञ्जलशुकसारिकादयो हन्यन्ते, तथा कर्म-कृष्याद्यनेकप्रकारं तस्य प्रसङ्गः-अनुष्ठान तत्र प्रसक्ताः-तन्निष्ठाः सन्तस्त्रसकायिकान् बहून् बन्धन्ति रज्ज्वादिना, घ्नन्ति -कशलकुटादिभिः ताडयन्ति, मारयन्तिप्राणैर्वियोजयन्तीति ॥ एवं विधानादिद्वारकलापमुपये सकलनियुक्त्यर्थोपसंहारायाह सेसाईदाराइताई जाईहवंति पुढवीए । एवं तसकायमी निज्जुत्ती कित्तिया एसा । १६३ ।। उक्तव्यतिरिक्तानि शेषाणि द्वाराणि तान्येव वाच्यानि यानि पृथ्वीस्वरूपसमधिगमे निरूपितानि, अत एवमशेषद्वाराभिधानात्रसकाये नियुक्तिः कीर्तितैषा सकला भवतीत्यवगन्तव्येति ॥ साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदम् से बेमि संतिमे तसा पाणा, तंजहा-अंडया पोयया जराउमा रसया संसेयया संमुच्छिमा उब्भिया उचवाइया, एस संसारेत्ति पवुच्चई ॥ सू. ४८॥ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ॥ १३७॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy