SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Ka सागरोवमसयसहस्सपुहुत्तस्स उकोसपदेऽवि सागरोवमसयसहस्सपुहुत्तस्स" । उद्वर्तनोपपातौ गाथाशकलेना- Mal. श्रीआचा अध्ययनं १ मिदधाति-निष्क्रमणम्-उद्वर्त्तनं प्रवेशः-उपपातः जघन्येनैको द्वौ त्रयो वा उत्कृष्टतस्तु 'एवमेवेति प्रतरस्यासंख्येयभागराङ्गवृत्तिः वर्तिप्रदेशराशिपरिमाणा एवेत्यर्थः ॥ साम्प्रतमविरहितप्रवेशनिर्ममाभ्यां परिमाणविशेषमाह उद्देशकः६ निक्खमपवेसकालो समयाई इत्थ आवलीभागो।अंतोमुहुत्त विरहो उदहिसहस्साहिए दोनि ॥१५६॥दारं॥ al जधन्येन अविरहिता संतता त्रसेषु उत्पत्तिनिष्क्रमो वा जीवानामेकं समयं द्वौ त्रीन् वेत्यादि, उत्कृष्टेनात्रावलिकाs संख्येयभागमानं कालं सततमेव निष्क्रमः प्रवेशो वा, एकजीवाङ्गीकरणेनाविरहश्चिन्त्यते गाथापश्चिमार्द्धन-अविरहः सातत्येनावस्थानम , एकजीवो हि त्रसभावेन जघन्यतोऽन्तमुहूर्तमासित्वा पुनः पृथिव्यायेकेन्द्रिथेप्रत्पद्यते, प्रकर्षणाधिकं सागरोपमसहस्रद्वयं च प्रसभावेनावतिष्ठते सन्ततमिति ॥ उक्तं प्रमाणद्वार, साम्प्रतमुपभोगशस्त्रवेदनाद्वारत्रयप्रतिपादनायाहमंसाईपरिभोगो सत्यं सत्याइयं अणेगविहं। सारीरमाणसा वेयणा य दुविहा बहुविहा य ॥१६०॥ दारं ॥ मांसचर्मकेशरोमनखपिच्छदन्तस्त्रायवस्थिविषाणादिभिस्त्रसजीवसम्बन्धिभिरुपभोगो भवति, शस्त्रं पुनः 'शस्त्रादिकमिति' शस्त्रं खड़गतोमरक्षुरिकादि तदादिर्यस्य जलानलादेस्तच्छस्त्रादिकमनेकविधं-स्वकायपरकायोभयद्रव्यभावभेदभिन्नमनेकप्रकारं उसकायस्येति, वेदना चात्र प्रसङ्गेनोच्यते-सा च शरीरसमुत्था मनःसमुत्था च द्विविधा यथासम्भवं, तत्राद्या शल्यशलाकादिमेदजनिता, इतरा प्रियविप्रयोगाप्रियसम्प्रयोगादिकृता, बहुविधा च ज्वरातीसारकासश्वासभगन्दरशिरोरोगशलगदकीलकादिसमुत्था तीव्र ति ॥ पुनरप्युपभोगप्रपश्चाभिधित्सयाऽऽह ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy