________________
नाणाविहसंठाणा दीसंती एगजीविया पत्ता । खंधावि एगजीवा तालसरलनालिएरीणं ॥१३३॥ श्रीआचा
नानाविधं-भिन्न संस्थानं येषां तानि नानाविधसंस्थानानि पत्राणि यानि चैवंभृतानि दृश्यन्ते तान्येकजीवाधिष्ठि-2 राङ्गवृत्तिः
तान्यवगन्तव्यानि, तथा स्कन्धा अप्येकजीवाधिष्ठितास्तालसरलनालिकेर्यादीना, नावानेकजीवाधिष्ठितत्वं सम्भवतीति, कार (शीलाका.)
अवशिष्टानां त्वनेकजीवाधिष्ठितत्वं सामर्थ्यात्प्रतिपादितं भवति ॥ साम्प्रतं प्रत्येकतरुजीवराशिपरिमाणाभिधित्सयाऽऽह॥ ११४॥ पत्तेया पज्जत्ता सेढीए असंखभागमित्ता ते । लोगासंखप्पज्जत्तगाण साहारणाणता ॥१३४॥
प्रत्येकतरुजीवाः पर्याप्तकाः संवर्तितचतुरस्रीकृतलोकश्रेण्यसंख्येयभागवाकाशप्रदेशराशितुल्यप्रमाणाः, एते च पुनर्बादरतेजस्कायपर्याप्तकराशेरसङखयेयगुणाः, ये पुनरपर्याप्तकाः प्रत्येकतरुजन्तवः ते घसङ्ख्येयाना लोकानां यावन्तः प्रदेशास्तावन्त इति, एतेऽप्यपर्याप्तका बादरतेजस्कायजीवराशेरसङ्ख्येयगुणाः, सूक्ष्मास्तु वनस्पतयः प्रत्येकशरीरिणः पर्याप्तका अपर्याप्तका वा न सन्त्येव, साधारणास्त्वनन्ता इति विशेषानुपादानात् १, साधारणाः सूक्ष्मवादरपर्याप्तकापर्याप्सकभेदेन चतुर्विधा अपि पृथक् पृथगनन्तानां लोकानां यावन्तः प्रदेशास्तावन्त इति, अयं तु विशेषः-साधारणवादरपर्याप्तकेभ्यो बादरा अपर्याप्तका असंख्येय गुणाः बादरापर्याप्तकेभ्यः सूक्ष्माः अपर्याप्तका असंख्येयगुणास्तेभ्योऽपि सूक्ष्माः
पर्याप्तकाः असंख्येयगुणा इति ॥ सम्प्रत्येषां तरूणां यो जीवत्वं नेच्छति तं प्रति जीवत्वप्रतिपादनेच्छया नियुक्ति कृदाहa एएहिं सरीरेहिं पच्चक्रवं ते परूविया जीवा । सेसा आणागिज्झा चक्खुणा जे न दीसंति ॥१३५॥
a॥११४॥ 'एतैः' पूर्वप्रतिपादितस्तरुशरीरैः प्रत्यक्षप्रमाणविषयैः 'प्रत्यक्षं साक्षात् 'ते' वनस्पतिजीवाः 'प्ररूपिताः' प्रसाधिताः,