________________
श्रध्ययन
श्रीआचाराङ्गवृत्तिः (शीलाङ्का. ॥१०२॥
उद्देशकः ४
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
विनिवृत्तिरितिकृत्वा । एवमयमग्निलोकः सामान्यात्मवन्नाभ्याख्यातव्य इति प्रदर्शितम् , अधुनाऽग्निजीवप्रतिपत्तौ सत्यां | तद्विषयसमारम्भकटुकफलपरिहारोपन्यासाय सूत्रमाह___ जे दीहलोगसत्थस्स खेयण्णे से असत्थस्स खेयण्णे जे असत्थस्स खेयण्णे से दीह
लोगसत्थस्स खेयण्णे ॥ सू० ३२॥ ___ 'य' इति मुमुक्षुर्दीर्घलोको-वनस्पतिर्यस्मादसौ कायस्थित्या परिमाणेन शरीरोच्छयेण च शेपैकेन्द्रियेभ्यो दी? | वर्त्तते, तथाहि-कायस्थित्या तावत् 'वणस्सइकाइए णं भंते ? वणस्सइकाइएत्ति कालओ केवचिरं होइ?, | गोयमा! अणंतं कालं अणंताओ उस्सप्पिणिअवसप्पिणिओ खेतओ अणंता लोया असंखेजा पोग्गलपरियहा; ते णं पुग्गलपरियहा आवलियाए असंखेजहभागे' परिमाणतस्तु पडुप्पन्नवणस्सइकाइयाणं भंते ! केवतिकालस्स निल्लेवणा सिया १, गोयमा ! पडुप्पन्नवणस्सइकाइयाणं नत्थि निल्लेवणा' तथा शरीरोच्छयाच्च दी| वनस्पतिः "वणस्सकाइयाणं भंते ! के महालिया सरीरोगाहणा पण्णत्ता,
१ वनस्पतिकायो भदन्त ! वनस्पतिकाय इति कालतः कियश्चिरं भवति ? गौतम ! अनन्तं कालम्, अनन्ता उत्सर्पिण्यवस पिण्यः, क्षेत्रतोऽनन्ता लोकाः, असंख्येयाः पुद्गलपरावर्त्ताः, ते पुद्गलपरावर्त्ता आवलिकाया असंख्येये मागे । २ प्रत्युत्पन्नवनस्पतिकायिकानां मदन्त ! कियता कालेन निर्लेपना स्यात् ?, गौतम ! प्रत्युत्पन्नवनस्पतिकाथिकानां नास्ति चिलपना। ३ वनस्पतिकायिकानां भदन्त ! का महती शरीरावगाहना प्रज्ञप्ता ?, गौतमा ! सातिरेक योजनसहस्र शरीरावगाहना।
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
१०२॥
܀܀܀