________________
अध्यय१
उद्देशकः २
.
पुढो सत्थेहिं विउदृन्ति ॥ सू० २८ ॥ श्रीआचा
'पृथग' विभिन्नलक्षणैः नानारूपैरुत्सेचनादिशस्त्रस्ते अनगारायमाणाः 'विउदृन्ति'त्ति अपकायजीवान जीवनाथावतराङ्गवृत्तिः
यन्ति-व्यपरोपयन्तीत्यर्थः, यदिवा पृथग्विभिन्नैः शस्त्रैरपुकायिकाधिविधं कुट्टन्ति-छिन्दन्तीत्यर्थः, कुट्ट र्द्धातोः छेदना(शीलाङ्का.)
र्थत्वात ॥ अधुनैषामागमानुसारिणामागमासारत्वप्रतिपादनायाह१९४॥ एत्थऽवि तेसिं नो निकरणाए ॥ सू० २६ ॥
Pe 'एतस्मिन्नपि' प्रस्तुते स्वागमानुसारेणाभ्युपगमे सति 'कप्पडणे कप्पइ णे पाउ, अदुवा विभूसाए'त्ति एवं
रूपस्तेषामयमागमो यबलादपकायपरिभोगे ते प्रवृत्ताः स स्याद्वादयुक्तिभिरम्याहतः सन् 'नो निकरणाए'तिनो निश्चय कत्तु समर्थो भवति, न केवलं तेषां युक्तयो न निश्चयायालम् , अपि त्वागमोऽपीत्यपिशब्दार्थः, कथं पुनस्तदागमो निश्चयाय नालमिति, अत्रोच्यते, त एवं प्रष्टव्याः कोऽयमागमो नाम ? यदादेशात्कल्पते भवतामपकायारम्भः, त आहुः. प्रतिविशिष्ठानुपूर्वीविन्पस्तवर्णपदवाक्यसङ्घात आप्तप्रणीत आगमः, नित्योऽकत को वा?, ततश्चैवमभ्युपगते यो येन प्रतिपन्न आप्तः स निराकर्त्तव्यः, अनाप्तोऽसौं अपकायजीवापरिज्ञानात् तद्वधानुज्ञानाद्वा भवानिव, जीवत्वं चापां प्राक् प्रसाधितमेव, ततस्तत्प्रणीतागमोऽपि सद्धर्माचोदनायामप्रमाणम्. अनाप्तप्रणीतत्वाद्, रथ्यापुरुषवाक्यवत्, अथ नित्योऽकत का समयोऽभ्युपगम्यते ततो नित्यत्वं दुष्प्रतिपादं, यतः शक्यते वक्तु-भवदभ्युपगतः समयः सकत को वर्णपदवाक्यात्मकत्वात्, विधिप्रतिषेधात्मकत्वात् , उभयसम्मतसककग्रन्थसन्दर्भवदिति, अभ्युपगम्य वा ब्रमः-अप्रमाणमसी,
.....
॥
४
॥