SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ॥९ ॥ 1. यो विश्वं वेदवेद्य जननजलनिधेर्भङ्गिनः पारदृश्वा, पौर्वापर्याऽविरुद्ध वचनमनुपमं निष्कलङ्गं यदियम् ।। तं वन्दे साधुवन्द्य सकलगुणनिधि ध्वस्तदोषद्विषं तं, बुद्ध वा वर्द्धमान शतदलनिलयं केशवं वा शिवं वा ।।४।। इत्यादिस्तूतिभिः परमार्थतः श्रीवीतरागस्तुतिमेवाकार्षः श्रीसरयः । राजाऽपि तया स्तुत्या परमात्मानुयायिन्या भूशं चमत्कृतः प्रतिष्टासौवर्णकलशदण्डध्वजारोपणस्वर्णरूप्यमुक्ताफलप्रवालादितुलाकरणगजतुरगगोप्रभृतिमहादानपञ्चोपचार पूजामहोत्सवदेवदायप्रदानादिसकलकृत्यानि विधाय कृततीर्थोपवासो देवगर्भगृहे श्रीसूरीनाकार्य प्रोवाच, हे भगवन ! देवः सोमेशः, महर्षिर्भवान , तत्त्वार्थी च मादृशः, इत्यस्मिस्तीर्थे त्रिकयोगस्त्रिवेणीसंगम इवाऽद्य जातः । मिथो विरुद्धसिद्धान्तवादिदर्शनैर्देवगुरुतत्त्वानि भिन्नभिन्नतया प्रोच्यन्ते स्म । तदद्य प्रद्वेषं मुक्त्वा प्रसद्य सम्यग् देवादितत्त्वं प्रसादीकुरु, यथा तान्येकतानतयाऽऽराध्य स्वात्मानं संसाराब्धेस्तारयामीति । किञ्च, गुरौ त्वादृशि लब्धेऽपि यदि तत्त्वस्य संशयः तदा सूर्योदये वस्त्वनवलोकनम्, चिन्तामणिप्राप्तौ दारिद्रयमित्युक्त्वा नपे स्थिते सूरिरपि किचिद्विचार्योवाच, राजन् ! शास्त्रसंवादेनालं, अहं शिवं प्रत्यक्षयामि तव पुरः ॥ धर्म वा दैवतं वापि, यदयं वक्ति शङ्करः । तदुपास्तिः त्वया ध्येया, मृषा न खलु देवगीः ॥ १ ।। अहं मन्त्रं स्मरन्नस्मि, त्वया घनसारोत्क्षेपः कार्यः । एवं कृत्वा स्थितौ सूरिनृपौ देवगृहान्तः। अर्द्ध रात्रे लिङ्गमध्याज्ज्योतिः तन्मध्ये महेशो गङ्गाजटाशशिकलादृत्रयाद्य पलक्षितः प्रत्यक्षीबभूव ।। ध्यानं मुक्त्वाऽवदत्सूरिनूप ! पश्य पुरः शिवम् । एन प्रसाद्य पृष्ट्वा च, सम्यक् तत्त्वं विदांकुरु ॥ १॥ राजाऽपि शिवदर्शनाद्धष्टोऽष्टाङ्गस्पृष्टभूमिस्तं नत्वा प्राञ्जलिः प्रष्टव्यं प्रष्टवान ।। ईशोऽप्युवाच--त्वं धन्यस्त्वं विवेकज्ञश्चौलुक्यनप ! संप्रति । यस्येदृग्धर्म XXXXXXXXXXXXXXXXXXXXXXXXXXX
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy