________________
प्रबन्धः
॥९
॥
गच्छति । तीर्थयात्रां यतिः किन्तु, यः शश्वत्पादचारकः ।। ५ ।। आपृच्छय तदिदानीं त्वां, स्तोकस्तोकप्रयाणकृत् । नत्वा कुमारपालाशजयं तेऽहं, सङ्गस्ये देवपत्तने ॥६॥ ततः पृष्टवा महीनाथं हेमसूरिस्तदैव सः। प्रतस्थे तीर्थयात्रार्थ, सन्तो ह्यवितथोक्तयः।।७।।
| श्रीकुमारपालोऽपि महता विस्तरेण यात्रायै प्रस्थितः कतिपयैदिनैर्देवपत्तनसमीपे समाजगाम । श्रीहेमसूर्यागममैहत च बहीव वारिदस्य । सर्वत्र परिसरे पञ्चयोजनी विलोकिताः परं न दृष्टाः सरयः क्वापि । विप्रा वदन्ति स्म, समुद्रे पतितो हेमसूरिः । राजापि चिन्तामापन्नः प्रातः सोमेशनमश्चिकीः प्रौढोत्सवैः प्रस्थितो यावता तावत। सरयोऽप्यागत्य धर्माशिषा राजानमतूतुषन् । राजाऽपि, भगवन् ! कुतः संप्रत्यागता इत्याह । सूरयोऽपि, हे श्रीचौलुक्यकुलमाणिक्य ! श्रीरवताचले प्रतिक्रम्य श्रीनेमिनाथं प्रणम्य भवत्प्रवेशोत्सवं विज्ञायायाताः स्म इत्याहुः । विप्रमुखेष्वमावास्यावतारः प्रससार ।। अतिप्रीत्या सहादाय, तमाचार्य महीपतिः । सोमनाथं नमस्कर्तु, महेन महताऽचलत् ॥ १॥ स्वकारितं तं प्रासादं विलोक्योन्मीलत्पुलको हर्षोल्लासपूरितः सोमेशं नमश्चक्रे । जैना जिनं विना नान्यं नमन्तीति द्विजव्युद्ग्राहितः प्राह, यदि युष्माकं युक्तं स्यात्तदा भगवन् ! वन्द्यतां शिवः । सूरिः राजन् ! किमत्र वाच्यं ? इत्युक्त्वाऽदोऽवदत--
भवबीजाकुरजननाः रागाद्याः क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा, हरो जिनो वा नमस्तस्मै ॥१॥ यत्र तत्र समये यथा तथा, योऽसि सोऽस्यभिधया यया तया । वीतदोषकलुष स चेद्भवानेक एव भगवन्! नमोऽस्तु ते ॥२॥ त्रैलोक्यं सकल त्रिकालविषयं सालोकमालोकितं, साक्षाद्यन यथा स्वयं करतले रेखात्रय साङगुलि । रागद्वेषभयामयान्तकजरालोलत्वलोभादयो, नालं यत्पदलङ्घनाय स महादेवो मया वन्द्यते ॥ ३ ॥
《 张张张张张张张张张来来来来来来来来来来
KXXXXXXXXXXXXXXXXXXXXXXXXXXX