SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ + प्रबन्धः । हमारपाल ॥८६ तान्तरात्मा देवतावसरं कृतवान् । अथाऽन्यदा सर्वावसरस्थिते श्रीचौलुक्यदेवे केनापि विदुषा पठितः श्लोको भूपमुद्दिश्य । यथापर्जन्य इव भूतानामाधारः पृथिवीपतिः । विकलेऽपि हि पर्जन्ये, जीव्यते न तु भूपतौ ।। १ ।। मिटमार्ण्य 'राज्ञो मेघ उपम्या' इति श्री माकर्ण्य 'राज्ञो मेघ उपम्या' इति श्रीकुमारभूपेनाभिहिते सर्वव्याकरणेष अपप्रयोगे सर्वेष्वपि सामाजिकेष न्युञ्छनानि कुर्वाणेषु मन्त्रिकपर्दी लज्जयाऽधोमुखो जातः । राजा तं तथा ज्ञात्वा पृष्टवान् । विज्ञप्तं तेन, देव ! 'उपम्याशब्दः' शब्दशास्त्रविरुद्धः, तस्मिन् प्रयुक्ते श्रीदेवेनास्माकमधोमुखत्वमेव युक्तम् । 'वरमराजकं भुवनं न तु मूर्यो राजा' इति प्रतीपभूपालमण्डलेष्वपकीर्तिः प्रसरति । अतोऽस्मिन्नर्थे 'उपमानं, औपम्यं, उपमा' इत्याद्याः शब्दाः शुद्धाः, इति तद्वचनप्रेरितेन शब्दव्युत्पत्तिहेतवे पञ्चाशद्वर्षदेश्येन राज्ञा श्रीप्रभुपादान् पर्युपास्य तत्प्रसादितसिद्धसारस्वतमन्त्राराधनसारस्वतचूर्णसेवनादिभिः सुप्रसन्नश्रीभारतीप्रसादाद्वत्तित्रयकाव्यपञ्चका दिशास्त्राणि एकेन वर्षेणावगम्य विचारचतुर्मुखविरुदजितम् । अथाऽन्यदा सपादलक्षीयभूपतेः कश्चित्सान्धिविग्रहिकः श्रीकुमारपालनृपतेः सभायामुपेतो राज्ञा भवत्स्वामिनः कुशलमिति पृष्टः । स च मिथ्याभिमानी विश्वं लातीतिः, विश्वलः, तस्य को विजयसन्देहः ? राज्ञा प्रेरितेन श्रीमता कपर्दिमन्त्रिणा 'श्वलश्वल्ल आशुगतौ' इति धातोविरिव श्वलतीति नश्यतीति विश्वलः । तदनन्तरं प्रधानेन तन्नामदूषणं विज्ञप्तं इति । राजा 'विग्रहराजः' इति पण्डितमुखान्नाम बभार । परस्मिन् वर्षे स एव प्रधानः श्रीकुमारपालनपतेः पुरो 'विग्रहराजः' इति नाम विज्ञपयन मन्त्रिणा कपर्दिना विग्रो. विगतनासिकः, एवंविधौ हराजौ रुद्रनारा ॥८६॥
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy