SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ।। ७५ ।। ******** गीतं नादात्मकं वाद्य, नादव्यक्त्या प्रशस्यते । तद्द्वयानुगतं नृत्यं नादाधीनमतस्त्रयम् ॥ १ ॥ ये चक्रिणः स्युर्निधयो नवैषु शङ्खाभिधानो नवमो निधिर्यः । तूर्याणि नाद्यानि सनाटकानि, सर्वाणि तत्रैव समुद्भवन्ति ॥२॥ इति जैनमते तूर्यत्रिकोत्पत्तिः । लोके तु हरात्सङ्गीतादिनिष्पत्तिः ॥ सूडादिबन्धक्रमरीतिविद्यो, रागेषु तालेषु महाप्रगल्भः । गीते रसे चापि विशेषविज्ञो भवेत्स भूपालसभावतंसः ।। १ ।। इत्यादि सूरिपार्श्वे श्रुत्वा मुदितः श्रीकुमारपालोऽनाहतनादस्वरूपं पप्रच्छ । सूरिरप्याह- यत्प्रोक्तं ब्रह्मणः स्थानं ब्रह्मग्रन्थिच यः स्मृतः । तन्मध्ये संस्थितः प्राणः प्राणो वह्निसमुद्भवः ।। १ ।। वह्निमारुतसंयो गान्नादः संजायते हि यः । सोऽनाहतो भवेन्नादो बिन्दुभेदकरो ध्रुवम् ।। २ ।। घण्टानादो यथा प्रान्ते प्रशाम्यन् मधुरो भवेत् । अनाहतोऽपि नादोऽथ तथा शान्तो विभाव्यताम् || ३ || स नादः सर्वदेहस्थो नासाग्रे तु व्यवस्थितः । प्रत्यक्षः सर्वभूतानां दृश्यते नैव लक्ष्यते ||४|| तावदेवेन्द्रियाण्यत्र कषायास्तावदेव हि । अनाहते मनोनादे यावल्लीनं न योगिनः ॥५॥ योगिवचश्व -- नरशिर तुंबडं वेणु तणु कुंडलिणीकी तंति । वज्र किंपि अणाहिउं तं जोगी झायंति ॥ १ ॥ लौकिकेऽपि -- पिण्डं कुण्डलिनी शक्तिः पदं हंसः प्रकीर्तितः । रूपं चित्तमयं प्रोक्तं रूपातीतं निरामयम् ।। १ ।। एवंविधविचाररञ्जितो राजा सूरीन् सर्वकलापारीणान् मन्यमानो राज्यं पालयति ।। तदा शतानन्दपुरे जलधिवेष्टिते महानन्दो राजा, मदनरेखा राज्ञी । सा सपत्नीरक्तं भूपं ज्ञात्वा वैदेशिकात्कार्मणचूर्णं लब्धम् । “मन्त्रमूलबलात्प्रीतिः, पतिद्रोहोऽभिधीयते ।" इति स्मरन्त्या तम्बूर्णं जलधौ क्षिप्तम् । वशीभूतोऽम्बुधिदेवता ****** ***** ।।७५।।
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy