________________
प्रबन्धः
Pel मार्गे लोकाशिषो गृह्णन् विविधातोद्यनिर्घोषैदिग्मुखान्यापूरयन् राजास्थानमण्डपमलङ्कृतवान् ॥. कुमारपाल उल्लासयन् सुहृत्पद्यान्, हरम् द्विट्करवश्रियम् । आश्चर्यकारणं कस्य, स राजा न व्यजृम्भत ॥ १ ॥
पुरजनपदग्रामत्राणं भटवजसंग्रहः, कुनयदलनं नीतेर्वृद्धिस्तुलार्थमिति स्थितिः । ॥६८॥
प्रतिषु समता चैत्येष्वर्चा सतामतिगोरवं, प्रशमनविधि नव्ये राज्ये व्यधादिति स प्रभुः ॥ २ ॥ . अथ स राजा भोपलदेव्यै पट्टराज्ञीपदं ददौ ॥ कृतोपकारानाकार्य, सर्वान् सत्त्वहितस्ततः । कृतज्ञः कृतवान् राजा, पूजां तेषां यथोचितम् ॥ १ ॥ "स्वामिभक्तो महोत्साहः, कृतज्ञो धार्मिकः शुचिः । अकर्कशः कुलीनश्च, शास्त्रज्ञः सत्यभाषक: ।। १ ।। विनीतः स्थूललक्षश्वाव्यसनो वृद्धसेवकः । अक्षुद्रः सत्त्वसंपन्नः, प्राज्ञः शूरोऽचिरक्रियः ।। २ ।। पूर्व परीक्षितः सर्वोपधासू निजदेशजः । राजार्थस्वार्थलोकार्थकारको निस्पृहः शमी ॥ ३ ॥ अमोघवचनः कल्पः, पालिताशेषदर्शनः । पात्रौचित्येन सर्वत्रनियोजितपदक्रमः ॥ ४ ॥
आन्वीक्षिकी त्रयी वार्ता, दण्डनीतिकृतःश्रमः । क्रमागतो वणिकपुत्रो, भवेन्मन्त्री न चापरः ॥५॥" इति राजनीतिविदा राज्ञा पूर्वोपकारकत्रे श्रीउदयनाय महामा'यपदं दत्तम् । तत्पुत्रो वाग्भटः सकलराजकार्यव्यापारेषु व्यापारितः आलिगनामा द्वितीयो मन्त्री कृतः । अथ स राजा पञ्चाशद्वर्षवयाः प्रौढतया देशान्तरपरिभ्रमणनैपुण्येन च राज्यशास्ति स्वयं कुर्वन् राजवृद्धपूर्वप्रधानानामरोचमानस्तैः संभूय व्यापादयितुं व्यवसितः । सान्धकारगोपुरेषु
।।६८।।