SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ॥६५॥ XXXXXXXXXXX यैः सुप्तं हिमशैलशङ्गसुभगप्रासादगर्भान्तरे, पल्यडू परमोपधानरचिते दिव्याङ्गनाभिः सह । तैरेवात्र निरस्तसर्व विषयरन्तःस्फरज्ज्योतिषि, क्षोणीरन्ध्रशिलानकोटरगतैर्धन्यैनिशा निन्यिरे ॥ १ ॥ ततो लोकप्रसिद्ध कामरूपदेशं गतः । कौतुकात्कामाक्षीदेवीभवनं गतः । पूजार्थमागतं निजसहजरूपसंपद्विजितसुराङ्गनागर्वसर्वस्वं स्त्रीवन्दं देशस्वभावान्मुक्तमर्यादं सकलकलाकूशलमालोक्याचिन्तयदसौ-- ___संसार! तव निस्तारपदवी न दवीयसी । अन्तरा दुस्तरा न स्युर्यदि रे मदिरेक्षणाः ।। १ ।। अहो ! विषयविषव्याकुलता जगतः । यतःयासां सीमन्तिनीनां कुरुबकतिलकाशोकमाकन्दवक्षाः, प्राप्योच्चैविक्रियन्ते ललितभजलतालिङ्गनाद्य विशेषैः । तासां पूर्णेन्दुगौरं मुखकमलमलं वीक्ष्य लीलारसाढय, को योगी यस्तदानी कलयति कुशलो मानसं निर्विकारम्।। १ ।। स्मरदहनसुतीव्रानन्तसंतापविद्ध, भुवनमिति समस्तं वीक्ष्य योगिप्रवीराः ।। विगतविषयसङ्गाः प्रत्यहं संश्रयन्ते, प्रशमजलधितीरं संयमारामरम्यम् ।। २ ।। ततोऽगात्तत्र यत्रास्ति सर्परूपेण भपतिः । लौकिकं दैविकं चापि यद्राज्ये न भयं भवेत् ।। १ ।। तत्र कुमारः कस्यापि वृद्धस्य पार्श्वे सर्पराजहेतुं पप्रच्छ । सोऽप्याह, कुमार! पुरा नागकुमारदेवस्थापितं नागेन्द्रपतनमिदम् । अत्र श्रीकान्तराजाऽत्यन्तं श्रीमान् दाता भोक्ता विवेकी प्रजाप्रियः, परं यतत्कारणमात्रे कोपनः । यतः नाकारणरूषां संख्या, संख्याताः कारणे क्रुधः । कारणेऽपि न कुप्यन्ति, ये ते जगति पञ्चषाः ॥ १ ॥ ॥६५॥
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy