SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ कुमारपाल ॥६२॥ KXXXXXXXXXXXXXXXXXAREERXXXKAIXX दनुपमान्यपात्रबर्बरिकावेश्यया काव्यं प्रहितम् । यथा-- आरोहत्यचलेश्वरं किमु शिशुः ? पोतोज्झितः किं तर-त्यम्भोधि ? किमु कातरः सरभसं संग्राममाक्रामति ? । प्रबन्छ शक्येष्वेव तनोति वस्तुषु जनः प्रायः स्वकीयश्रम, तदुर्गग्रहणाग्रहग्रहिलतां त्वं शम्भलीश! त्यज ॥ १ ॥ राजा श्रुत्वा खेदमेदुरोऽभवत् । क्रमेण धनैर्वेश्या भेदिता । तया ग्रहणोपायोऽपितः । अयं चित्राङ्गदनपो भोजनावसरे सर्वाणि प्रतोलीद्वाराण्युद्धाटय भुक्ते । तत्र क्षणे चेन्नगरं गृह्यते तदा गहीतू पार्यते, नो चेत्कल्पान्तेऽपि शक्रेणापि नेति ज्ञापितो वेश्यया शम्भलीशः । तथा कृत्वा दुर्ग जग्राह । चित्राङ्गदोऽपि सस्वर्णपौरुषः क्षीरकूपे झम्पां ददौ । राज्ञाऽनेकधा विलोकितोऽपि न प्राप्तः स्वर्गनरो देवताधिष्ठितत्वात् । चित्राङ्गदलक्ष्मी लात्वा तत्पुत्रं वराहगुप्तं राज्ये न्यस्य निजपुरं गतः शम्भलीशः ।। कुमारो रामचन्द्रोक्तमिति ज्ञात्वा नगोपरि । गत्वा च सर्वतो वीक्ष्य दिग्भागान्निजगाद च ।। १॥ शैलाः सर्वे गण्डशैलानुकारा वृद्धा ग्रामाः क्षामधामोपमानाः । कुल्यातुल्याः प्रौढसिन्धुप्रवाहाः संदृश्यन्ते दूरतोऽत्राधिरूढः ।।२।। ततः श्रीरघवंशीयकोतिधरराजर्षिपूत्रस्य सुकोशलमुनेः पूर्वभवमातव्याघ्रीकतोपसर्गस्य प्राप्तकेवलस्य निर्वाणभूमि नत्वा । कन्यकुब्जमगात् । तत्र सर्वत्राबबणानि दृष्ट्वा कश्चित् पृष्टः, कुतोऽत्राऽऽम्रा बहवः ? तेनोक्तम्, अत्र देशे आम्रकरो न गृह्यते तेनामी घनाः ॥ राज्येऽहमपि चूतानां करं मोक्ष्ये स्वनीवृति । विचिन्त्येति कुमारोऽगात् काशी निर्झरवेषभृत् ॥ १।। भ्राम्यन्नेकेन EXECXONREMEXXXXXXXXXXXXXXXXXXXXX ||६२
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy