________________
।।४३।।
TUESEXM
कलयति परां वृद्धि क्षर्म: कुकर्महतिक्षम:, कुशलजनने न्याय्ये कार्यं तथा पथि वर्तनम् ।। १ ।।” एवमुपदेशामृतं निपीय यथास्थानं जगाम कुमारपाल: । कतिचिद्दिनानि पत्तने श्रीजयसिंहदेवसेवां विधाय दधिस्थलीं प्राप्तः सुखेन राज्यं भुनक्ति ।।
अथ श्रीसिद्धराजस्य राज्यं पालयतः सतः । भूयांसोऽपि सुखेनेयुर्वासरा इव वत्सराः ।। १ ।। परं गृहस्थधर्मद्रोः फलं नापत्यमाप सः । सशल्य इव तेनान्तर्महतीमधृतिं दधौ ॥। २ ।। दध्यौ च मेऽभवन्मून्धि पलितंकरणी जरा । पुत्रं नाद्यापि पश्यामि निष्पुण्य इव शेवधिम् ।। ३ ।। लोकेऽपि --
"नभो दिनेशेन नयेन विक्रमो, वनं मृगेन्द्रेण निशीथमिन्दुना ।
प्रतापलक्ष्मीर्बलकान्तिशालिना, विना न पुत्रेण विभाति नः कुलम् ॥ १॥"
न चन्दनेन्दीवरहारयष्टयो न चन्द्ररोचींषि न चामृतच्छटा, सुताङ्गसंस्पर्शसुखस्य निस्तुलां कलामयन्ते खलु षोडशी - मपि ।। ४ ।। विना स्तम्भं यथा गेहूं, यथा देहो विनात्मना । तरुर्यथा विना मूलं विना पुत्रं कुलं पतेत् ।। 11 इत्यादि ध्यात्वा विधिपूर्वक हरिवंशपुराणश्रवणानेकदेवतोपयाचितादिमिथ्योपचारान् कृतवान् परं पुत्रप्राप्तिर्नाभवत् भाग्याधीनत्वात् फलप्राप्तेः । तदनु हेमाचार्यन् सहाकार्य श्रीतीर्थयात्रार्थं प्रस्थितः श्रीजयसिंहदेव । मार्गे हेमाचार्यं पादचारिणं दृष्ट्वा सुखासनाधिरोहार्थं प्रार्थितवान् ॥
गुरुर्जगदिवान् राजन् ? मतीनां नैव युज्यते । परपीडाकरत्वेन वाहनाद्यधिरोहणम् ।। १ ।। पद्भया गलदुपानप
।।४३।।