SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ मारपाल प्रवन्धः । ॥४०॥ अन्यस्त्रीषु रिम्सयाद्भुतमहाविद्यासहस्रोजितः, सोऽपि प्राप गतप्रतापविभवो लड़ेश्वरस्तां दशाम् ॥ १॥ स्वाधीनेऽपि कलत्र, नीचः परदारलम्पटो भवति । संपूर्णेऽपि तडागे, काकः कुम्भोदकं पिबति ॥ २ ॥ परदारैः परकाव्य-बहुमानं स्वीकृतैविधत्ते यः । निन्द्योऽलं कापुरुषः स्यादेषः समस्तकविहीनः ।। ३ ।।" मुग्घा अपि पठन्ति"जे परदारपरम्मुह ते बुच्चई नरसीह । जे परिरंभई पररमणि तांह फुसिजइ लीह ॥ १॥ अप्पउं धूलिहिं मेलीउं सयणह दीधउं छार । पगि पगि माथा ढंकणउं जिणि जोई परदार ।। २ ॥" तथा-- "द्वे अकार्ये कुलीनोऽत्र, प्राणान्तेऽपि करोति न । परद्रव्यापहारं च, परस्त्रीपरिरम्भणम् ।। १ ।।" विष्णुपार्श्वे कर्णयाञ्चा-- . "मा मतिः परदारेषु, परद्रव्येषु मा मतिः । परापवादिनी जिह्वा, मा भूदेव कदाचन ॥१॥ मातृवत्परदारान् ये, संपश्यन्ते नरोत्तमाः । न ते यान्ति विशांश्रेष्ठ !, कदाचिद्यमयातनाम् ॥ २ ॥ मनसाऽपि परेषां यः, कलत्राणि न सेवते । स हि लोकद्वये देव-स्तेन वैश्य ! धरा धृता ॥ ३ ॥ तस्माद्धर्मान्वितैस्त्याज्यं, परदारोपसेवनम् । नयन्ति परदारास्तु, नरकानेकविंशतिम् ।। ४ ॥ पद्मपुराणे सीताहरणसमयेऽरण्यलब्धकुण्डलायुपलक्षणपृच्छायां रामाने लक्ष्मणः-- ||४०॥
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy