SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ कुमारपाला तदाऽयमुपलैः सेतुवन्धो व्यरचि वानरः ।। १९ ॥ ससैन्यो राघवोऽनेन समुद्रमुदलङ्घयत् । प्राप्य लङ्कापुरी नीत पौल- प्रबन्धः । ॥३८॥ स्त्यः प्रेतसद्मनि ।। २० । लङ्काधिपत्ये संस्थाप्य बिभीषणमुदारधीः । सीतासमन्वितो रामः स्वां पुरी जग्मिवान् यदा ॥२१॥ तदाऽहं रक्षको ह्यत्र कृतो रामेण भूभुजा। मा गच्छन्मानवः कोऽपि पथाऽनेनेति हेतुना ।। २२ ।। त्वद्रथोऽयं । * मयाऽस्थापि ततोऽर्जुनयशोऽर्जुन ! । वृथा प्रयासं मा कार्षीर्लङ्कागमनहेतवे ।। २३ ।। इत्युक्ति मारुतेः श्रुत्वा सत्त्वाढयः प्राह पाण्डवः । सत्यमुक्तं महाभाग ! त्वया कपिकुलोत्तम ! ॥ २४ ॥ परं तथाऽपि गन्तव्यं लङ्कायां स्वर्णहेतवे । ऋषीणां दक्षिणाद्यर्थमध्वरे तद्विलोक्यते ॥ २५ ॥ तवापि सुकतस्यास्य विभागो भविता कपे ! यतः प्राप्येत पुण्यांशः कृतानुमतिकारितैः ।। २६ ॥ यतः“कर्तुः स्वयं कारयितुः परेण, तुष्टेन चित्तेन तथाऽनुमन्तुः । साहाय्यकर्तुश्च शुभाशुभेषु, तुल्यं फलं तत्त्वविदो वदन्ति ॥१॥" महासत्त्वैः समारब्धं कार्य केन विहन्यते ? । येन केनाप्युपायेन तसिद्धि नेयमेव तैः ।। २७ ।। अनेन वचसा क्रुद्धस्तदाह पवनात्मजः । अहो ! पाण्डवकोटीर! गर्वस्ते खर्वसंस्थितिः ।। २८ ।। श्रीरामोऽनेन मार्गेण गतो नाप्यपरो नरः । गच्छ त्वमन्यमार्गेण शक्नोषि यदि पाण्डव ! ।। २९ ॥ प्राहार्जुनः प्रयास्यामि त्वं मार्गस्यास्य रक्षकः । क्षेत्रपो हि निजं क्षेत्रं पाति नो सकलं जगत् ।। ३० ।। ततोऽर्जुनेन कोदण्डं कुण्डलीकृत्य मामणैः । सेतुबन्धो नवश्वके वज्रपद्या विजि ।।३८ त्वरः ।। ३१ ।। पावनिर्मानिनां मान्यस्तं सेतुं वीक्ष्य विस्मितः । पश्यामि दृढतामस्येत्यवोचत् पाण्डवं प्रति ॥ ३२ ॥ विलोकयेत्यनुज्ञातः साक्षादिन्द्रभुवा ततः। सप्ततालप्रमं रूपं चक्रे वक्रमनाः कपिः ।। ३३ ।। सेतोरुपरि वेगेन पपातोड्डीय
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy