SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ कुमारपात प्रबन्धः ।।३६।। एकोऽपि यः सकलकार्यविधौ समर्थः, सत्त्वाधिको भवतु किं बहुभिः प्रसूत: ? । चन्द्रः प्रकाशयति दिग्मुखमण्डलानि, तारागणः समुदितोऽप्यसमर्थ एव ।। २ ।। सत्तसरीरह आयतउं दैवाइत्ती रिद्धि । कंतडा साहस न छंडीइ जीहं साहस तीहं सिद्धि ।। ३ ।। विजेतव्या लङ्का चरणतरणीयो जलनिधि-विपक्षः पौलस्त्यो रणभुवि सहायाश्च कपयः । तथाऽप्याजौ रामः सकलमवधीद्राक्षसकुलं क्रियासिद्धिः सत्त्वे वसति महतां नोपकरणे ।। ४ ।। रथस्यैक चक्रं भुजगयमिताः सप्त तुरगा, निरालम्बो मार्गश्चरणविकलः सारथिरपि । रविर्यात्यवान्तं प्रतिदिनमपारस्य नभसः, क्रियासिद्धिः सत्त्वे वसति महतां नोपकरणे ।। ५ ।। हस्ती स्थूलतनुः स चाकुशवशः किं हस्तिमात्रोऽङ्कुशो?, दीपे प्रज्वलति प्रणश्यति तमः कि दीपमात्र तमः ? । वज्रेणाभिहताः पतन्ति गिरयः किं वज्रमात्रा नगाः ?, तेजो यस्य विराजते स बलवान् स्थूलेषु कः प्रत्ययः? ।। ६ ।। मनस्विभिः सदा भाव्यं, सत्त्वोद्योगपरायणः । दुसाध्यान्यपि कार्याणि, यतः सिध्यन्ति सत्त्वतः ॥ ७ ।। यथाऽर्जुनाय लङ्कायां, नीत्वा सत्त्वाधिकश्रिये । सत्त्वेनावजितः स्वर्ण, कौमारं हनुमान् ददौ ॥ ८ ॥" तथाहिहस्तिनापुगरं स्वस्तिरम्यमस्ति प्रसिद्धिभृत् । कुरुक्षेत्रे पवित्रात्मा तत्र राजा युधिष्ठिरः ।। १ ।। पुण्यश्लोकतया सत्यवाचा च विदितोदयः । तेनान्यदा राजसूयाभिधः प्रारभ्यताध्वरः ।। २ ।। तदा कुमारमानेतुमर्जुनं प्रहितोऽर्जुनः । प्रस्थितो रथमास्थाय लङ्कां प्रत्यविलम्बनः।।३।। निर्विबन्धं सेतुबन्धमिन्द्रसूर्यावदाययौ । तावद्रथः स्थिरीभूतः पदमेक न गच्छति ।।४।। ॥३६॥
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy