________________
कुमारपाल
प्रबन्ध
XXXXXXXXXXXX
॥३२॥
प्रमितो मुक्तः । यतः___ "अकरे करकर्ता च, गोसहमवधः कृतः । प्रवृत्तकरविच्छेदे, गवां कोटिफलं भवेत् ॥ १॥" ।
एकदा श्रीसिद्धराजो मालवकं विजित्य पत्तनमायातः, अनेकैः कविभिरनेकधा स्तूयमानः श्रीप्रभुभिरपि धर्मप्रभावकत्वादेवमुपश्लोकि
भूमि कामगवि ! स्वगोमयरसैरासिञ्च रत्नाकरा, मुक्ताः ! स्वस्तिकमातनुध्वमुडुप ! त्वं पूर्णकुम्भीभव । धृत्वा कल्पतरोर्दलानि सरलैदिग्वारणास्तोरणा-न्याधत्त स्वकरैर्विजित्य जगतीं नन्वेति सिद्धाधिपः ॥ १॥ अस्मिन् काव्ये निष्प्रपञ्चं प्रपञ्च्यमानेऽत्यतार्थचातुरीचमत्कृतो नृपतिः सूरि प्रशंसन् कश्चिदसहिष्णुभिरस्मच्छास्त्रा ध्ययनबलादेतेषां विद्वत्तेत्यभिहिते राजाह, किमिदम् ? । श्रीहेमसूरिः, पुरा श्रीवीरजिनेन्द्रस्य पुरः शैशवे यद्वयाख्यातं तज्जैनेन्द्रं व्याकरणं वयमधीयीमहि । नृपतिरुवाच, पुरातनं मुक्त्वा कमप्यासन्नं कर्तारं ब्रत । गुरुः, यदि सिद्धराजः सहायीभवति तदा नवीनं पञ्चाङ्गं व्याकरणं रचयामः । प्रतिपन्नं तद्राज्ञा । तदा हैमाचार्यैरुक्तम्, राजन् काश्मीरदेशे प्रवराख्यपुरे श्रीभारतीकोशे आद्यव्याकरणाष्टकप्रतयेः सन्ति । ताश्च भारती प्रसाद्यात्रानाय्य च समर्पय येन व्याकरणं निष्पद्यते । तदनु राज्ञा प्रधानास्तत्र प्रहितास्तैराराधिता भारती
समादिक्षत्ततस्तुष्टा, निजाधिष्टायकान् गिरा । मम प्रसादवित्तः श्री-हेमचन्द्रसिताम्बरः ॥ १॥ 'पुंरूपा द्वितीया मम मूतिरयं गुरुः, अतः प्रतयः समर्प्यताम् । ततः कोसाधिकारिभिरपिताः। प्रतीर्गृहीत्वा प्रधानाः
IXEXXXXXXXXXXXX