________________
प्रबन्धः ।
कुमारपालयन्ति तत्र च । ॥३०॥
सुधोपमवचस्तोमा-ऽऽकृष्टमानसवासनाः । शुश्रूषवः समायान्ति, तत्र दर्शनिनोऽखिलाः ॥ १ ॥ तत्र च पाण्डवाधिकारे पाण्डवानां प्रवज्या श्री शत्रुञ्जये मुक्तिगमनादि श्रीप्रभुभिः सदसि व्याख्यातं श्रुत्वा विप्रा मत्सराध्माताः श्रीजयसिंहनृपाग्ने इदं प्रोचुः, हे राजन् ! एते श्वेताम्बराः शूद्रा यत्तन्मृषाभाषिणो व्याख्यापर्षदि समग्रदर्शनसमक्षं पाण्डवानां श्रीभारते श्रीकेदारगमनशम्भूपासनादिप्रोक्तमुत्थापयन्ति । एवं चानौचित्याचारप्ररूपणेन धर्मद्धषिणो राज्ञा निवारणीया एवेति विप्रोक्तं श्रुत्वा राज्ञोक्तम्, भो विप्राः ! न हि नृपाः सहसाऽमृश्यविधायिनः स्युः । हेमसूरयोऽपि मुनीश्वराः सर्वसंगत्यागिनो न हि प्राणान्तेऽपि मृषा वदन्ति, परं प्रातराकार्य ज्ञास्यते ।
एवं भवत्विति प्रोचुः प्रवीणा ब्राह्मणा अपि । आजुहाव ततो राजा हेमचन्द्रमुनीश्वरम् ॥१॥ राज्ञा समग्रसामन्त राजगुरुपुरोहितादिप्रत्यक्षं पाण्डवानां मुक्तिगमनादिस्वरूपं पृष्टम् ।
सूरिरप्याह शास्त्रे न इत्यूचे पूर्वसूरिभिः । हिमादिगमनं तेषां महाभारतमध्यतः ।।१।। परमेतन्निजानीमो ये नः शास्त्रेषु वणिताः । त एव व्यासशास्त्रेऽपि संकीर्त्यन्तेऽथवाऽपरे ।।२।।
राजाह तेऽपि बहवः पूर्व जाताः कथं मुने!। अथोवाच गुरुस्तत्र श्रूयतामुत्तरं नृप ! ।।३।। भारते युद्ध कुर्वता गाङ्गेयेन स्वपरिच्छदाग्रे एवमुक्तम्, प्राणमुक्तौ मम तनुसंस्कारस्तत्र कार्यः, यत्र कोऽपि प्राग्दग्धौ न स्यात् । ततः
॥३०॥