________________
कुमारपाल
K प्रबन्धः
Kणापि तेनौषधाकुरेण स वृषभो मनुष्यतां प्राप । हृष्टा च यशोमती लोकवन्द्यमाना सुखभागजायत ।
तिरोधियत दर्भाद्य यथा दिव्यं तदौषधम् । तथाऽमुष्मिन् युगे सत्यो धर्मो धर्मान्तरैर्नृपः ॥ १ ॥
परं समग्रधर्माणां सेवनात्कस्यचित्क्कचित् । जायते शुद्धधर्माप्तिदर्भच्छन्नौषधाप्तिवत् ।।२।। ॥२८॥
तद्राजन ! जीवदयासत्यवचनाद्यविसंवादेन सर्वधर्माराधनं क्रियते । इति श्रीहेमाचार्योपदेशेन सभासदः श्रीसिद्धनपोऽपि हृष्टाः । अन्यदा राज्ञा पुनः पृष्टाः श्रीहेमसूरयः प्राहुः
"पात्रे दानं गरुष विनयः सर्वसत्त्वानुकम्पा, न्याय्या वत्तिः परहितविधावादरः सर्वकालम । कार्यो न श्रीमदपरिचयः संगतिः सत्सु सम्यक्, राजन् ! सेव्यो विशदमतिना सैष सामान्यधर्मः ।। १ ॥"
पुनः पात्रपरीक्षां भीमः" मूर्खस्तपस्वी राजेन्द्र !, विद्वांश्च वृषलीपतिः । उभौ तौ तिष्ठतो द्वारे, कस्य दानं प्रदीयते ॥ १ ॥"
. युधिष्ठिर प्राहः- . " सुखासेव्यं तपो भीम ! , विद्या कष्टदुरासदा । विद्वांसं पूजयिष्यामि, तपोभिः किं प्रयोजन् ? ॥ १ ॥ अर्जुनः--"श्वानचर्मगला गङ्गा, क्षीरं मद्यघटस्थितम् । अपात्रे पतिता विद्या, किं करोति युधिष्ठिर! ॥ १ ॥" द्वैपायन:--"न विद्यया केवलया, तपसा चापि पात्रता । यत्र वृत्तमिमे चोभे, तद्धि पात्रं प्रचक्ष्यते ।। १॥"
茶米茶来来来来来来来来来来来来来来来来来来来来来条条
॥२८॥