SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ ॥२१॥ गताश्चाचिगवेष्ठिगहे। चांचिगे ग्रामान्मरं गते पाहिन्या श्रीसको गृहागतः स्वागतकरणादिना तोषितः । मागितश्चाङ्गदेवः । हृष्टा पाहिनी हर्षाणि मुञ्चती स्वां रत्नगर्भा मन्यमानाऽपि चिन्तातुरा जाता । एकत एतत्पिता मिथ्यादृष्टिः, तादृशोऽपि ग्रामे नास्ति । एकतस्तु श्रीसङ्को गृहागतः पुत्रं याचते । इति किं कर्तव्यं मयेति मूढचित्ता क्षणमभूत् । तदनकल्पद्रुमस्तस्य गृहेऽवतीर्ण-चिन्तामणिस्तस्य करे लुलोठ । त्रैलोक्यलक्ष्मीरपि तं वृणीते, गेहाङ्गणं यस्य पुनाति सङ्घः॥१॥ तथा EXXXXXXXXXXXXXXXXXXXXXXXX उर्वी गुर्वी तदनु जलदः सागरः कुम्भजन्मा, व्योमोद्योतौ रविहिमकरौ. तौ च यस्यांहिपीठे। स प्रौढश्रीजिनपरिवढः सोऽपि यस्य प्रणन्ता, स श्रीसङ्कत्रिभुवनगुरुः कस्य न स्यान्न मान्यः ॥१॥ __इति प्रत्युत्पन्नमतिर्माता श्रीसङ्घन समं श्रीगुरून् कल्पतरूनिव गृहागतान् ज्ञात्वाऽवसरज्ञा स्वजनानामनुमति लात्वा निजं पुत्रं श्रीगुरुभ्यो ददौ । ततः श्रीगुरुभिः श्रीसङ्घसमक्षं हे वत्स! तीर्थंकरचक्रवर्तिगणधरैरासेवितां सुरासुरनरनिकरनायकमहनीयां मुक्तिकान्तासंगमदूतीं दीक्षां त्वं लास्यसि ? इति प्रोक्ते स च कुमारः प्राग्भवचारित्रावरणीयकर्मक्षयोपशमेन संयमश्रवणमात्रसंजातपरमसंवेगः सहसा ॐ इत्युवाच । ततो मात्रा स्वजनैश्चानुमतं पुत्रं संयमानुरागपवित्रं लात्वा श्रीतीर्थयात्रां विधाय कर्णावती जग्मुः श्रीगुरवः । तत्रोदयनमन्त्रिगृहे तत्सुतैः समं बालधारकैः पाल्यमानः, सकलसङ्घलोकमान्यः, संयमपरिणामधन्यः, वैनयिकादिगुणविज्ञो यावदास्ते । तावता ग्रामान्तरादागतश्चाचिगः पत्नीनिवेदितश्रीगरुसङ्घागमपुत्रार्पणादिवृत्तान्तः पुत्रदर्शनावधिसंन्यस्तसमस्ताहारः कर्णावत्यां गतः । तत्र वन्दिता गुरवः । श्रुता धर्मदे ।२१॥
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy