SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ ॥१९।। - तत्र च--"धम्मत्थकाममुक्खा, इह पुरिसत्था हवंति पुरिसाणं । तत्थवि धम्मो सारो, जेण न धम्म विणा इयरे ।।१।।' यतः- "धर्मोऽयं धनवल्लभेषु धनदः कांमार्थिनां कामदः सौभाग्याथिषु तत्प्रदः किमपरं पुत्रार्थिनां पुत्रदः । राज्याथिष्वपि राज्यदः किमथवा नानाविकल्पैर्नृणां, तत्कि यन्न करोति किं च कुरुते स्वर्गापवर्गावपि ।।१।। धर्मस्य जननी जीव-दया मान्या सुरैरपि । तस्मात्तद्वैरिणी हिंसां, नाद्रियेत सुधीर्नरः ।। २॥ दानं तपो देवपूजा, शीलं सत्यमथो जपः । सर्वमप्यफल तस्य, यो हिंसां न परित्यजेत् ।। ३ ।। कण्टकेनापि संविद्धो देहो दूयेत निश्चितम् । तत्कथं शस्त्रसंघातर्हन्यते ही परो जनः ।। ४ ।।" इति श्रुत्वा यशोभद्रनृपो हे सद्गुरो ! सत्यमेतत्, परं जीवदया गृहिणां सततारम्भिणां कुतः ? तथाऽपि निरपराधत्रसजीववधो मया वय॑ः, इति प्रतिज्ञाय श्रीगुरून्नत्वा स्वस्थानं गतः । अन्यदा स नृपो वर्षाकाले खेटितक्षेत्राणि विलोकयितुं गतः । कर्मकरप्रज्वालितमूलतृणादिपुञ्जेषु गर्भिणी पिणी दग्धा दृष्टा । पश्चात्तापपरो दध्यौ-- "अहह इमो धरवासो, परिहरणिज्जो विवेकवंताणं । बहुजीवविणासयरा, आरंभा जत्थ कीरंति ।। १ ।। __पावाइदोगच्चनिबंधणाई, भोगत्थिणो जस्स कए कुणंति । अभिक्खणं तंपि असारमंग, रोगा विलुपंति घुणं व्व कट्ठ ।।२।। विमोहिया जेण जणा मणमि, हियाहियं किंपि न चितयंति । तं जोब्वणं झत्ति जरा कराला, दव्वग्गिजाल व्व वणं दहेई ।।३।। किच्चं अकिच्चं च न जंमि पत्ते, पलोयए पीयसुरो व्व जोवो । पहुत्तणं तुट्टइ तं पणट्टे, पुन्ने घणे सेलनईरउ व्व।४।'इत्यादि। ततः श्रावकामात्यसहित एकावलीहारभृत् डिण्डाणकस्थितश्रीदत्तगुरुपाचे गतः । स्वपापमालोच्य हारेण श्रीवीरचैत्यं ॥१९॥
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy