SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ कुमारपाल ।। १८ ।। इत्युक्त्वा तस्थौ । ततो मदनेनोत्थाय निजं देवतावसरकोशादि दर्शितम् । प्रेमाधिक्यमन्योन्यं जातम् । विंशत्यधिकशत१२० पात्राणि स्वाङ्गसेवकानि दत्तानि । ततः सिद्धदेशः पत्तनमलञ्चकार । विंशत्यधिकशत १२० पात्रमध्यादद्ध मार्गे मृतं मार्दवात, शेषं पत्तने प्रापत । अतः प्रोक्तं कविभिः " महोबकपुराधीशा - जितान्मदनवर्मणः । कोटीः षण्णवतिर्हेम्नां यस्तन्मानमिवाददे ।। १ ।। यः कासारमुदारवारिलहरीलीलाभिरभ्रंलिहं, साक्षात्पार्वणचन्द्रमण्डलमिव श्रीपत्तनेऽचीकरत् । तत्प्रान्ते च शिवाद्रिकान्तमनिलोद्वेल्लत्पताकाञ्चवलं, कीर्तिस्तम्भमतिष्ठिपद्यश इव स्वं मूर्ततामाश्रितम् ।। २ ।। भुजौजसा पराजित्य दुष्टं बर्बरकं सुरम् । यः सिद्धचक्रवर्तीति, नामान्यन्मान्यमानशे ॥ ३ ॥ सिञ्चन्वात्सल्यकुल्याभि-रिछन्दन् रौद्रानुपद्रवान् । आरामिक इवारामं स पालयति भूतलम् ।। ४ ।। " अथ श्री हेमाचार्यस्वरूपं यथा- कोटिकगणे वज्रशाखायां चन्द्रगच्छे श्रीदत्तसूरयो विहरन्तो वागडदेशस्थवटपद्रपुरे प्रापुः । तत्र यशोभद्रनामा राजानकोऽस्ति । प्रकृत्या सदयहृदयः । सूरयोऽपि प्रासुके राजमन्दिरासन्ने क्वाप्युपाश्रये स्थिताः । ज्ञातसूर्यागमो यशोभद्रराजाऽन्यदा वन्दनाय गतः । योग्योऽयमिति ज्ञात्वा सूरिभिरूचे, इह मूलदेवकार्पटिकलब्धराज्यदराकापूर्ण चन्द्रस्वप्न इव दुर्लभो मानुषो भवः । यथा - "वज्राकरः पुण्यरत्नै - नवी वा सुकृतार्जने । कामदः कामघटव - द ुर्लभो नृभवो नृणाम् ।। १ ।। प्रबन्धः । ।। १८ ।।
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy