________________
प्रबन्धः ।
धाहारादिभृतबहुशकटानि लात्वा सपरिकरो जिनवन्दनाय गतःकुमारपाल
सच्चित्तदव्वमुजणमच्चित्तमणुञ्जणं मणेगत्तं । इगसाडिउत्तरासंगमंजली सिरसि जिणदिदै ॥ १ ॥ ॥२२४|| अयं पञ्चधा-खग्गं छत्तोवाणह, मउडे चमरे य पंचमए ॥ २ ॥
- दशविधाभिगमपूर्वकं प्रदक्षिणात्रयं दत्त्वा प्रभं प्रणम्य यथास्थानस्थो धर्मदेशनामिति शश्राव । यथा-- सव्वा कला धम्मकला जिणाइ, सव्वा कहा धम्मकहा जिणाइ । सव्वं बलं धम्मबलं जिणाइ, सव्वं सुहं मुत्तिसुहं जिणाइ ।।१।।
त्रिजगदीश ! किं धर्मस्वरूपम् ? इति चक्रिणोक्ते श्रीजिनः-- श्रीधर्मपुरुषस्यास्य, दानमौदारिकं वपुः । शीलं वस्त्रं तपस्तेजो, भावो जीवस्तदीशिता ।। १ ।।
एवं श्रुत्वा दानमेव धर्मरूपमिति विचिन्त्य प्रभु नत्वा सार्द्ध मानीतभक्तादिग्रहणाद्यर्थ साधूनां निमन्त्रणामकरोत् । P भगवानाह, राजन् ! आधार्मिकाभ्याहृतराजपिण्डादिदोषदूषितमिदं भक्तादि साधूनामकल्प्यमिति श्रुत्वा दूनं श्रीभरतचक्रिणं ज्ञात्वा शक्रः स्वामिनः पार्श्वे
देविंद १ राय २ गिहवइ ३ सागरि ४ साहमि ५ उग्गहो चेव । पञ्चविहो पन्नतो, अबग्गहो वीयरागेहिं ।।१।।
इत्येवं पञ्चविधावग्रहस्वरूपं पुष्टवा प्राह, राजन् ! मा विषादं कुरु, सर्वज्ञशासने सप्तक्षेत्राणि श्रीजिनभवनबिम्बागमचतुर्विधश्रीसङ्घरूपाणि सन्ति । तत्र ये सामिका गृहारम्भपराङ्मुखाः संयमपरिणामभाजः संवेगवैराग्यादिगुणजुषस्तेषां PM वात्सल्यं कुरु, इति सुरेन्द्रवचः श्रुत्वा पूर्वानीतवस्तुभिः सार्मिकभक्तिमकरोत् श्रीभरतः । तेषां गृहारम्भादिकं निवार्य
XXXXXXXXXXXXXXXXXXXXXXXXX