SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ THE EXTEEKXI ।१९१॥ विंशतिजिनालयं तं प्रासादमष्टापदोपमम् । यंदुक्तम् कणयामलसारपहाहि पिंजरे जंमि मेरुसारिच्छे । रेहति केउदंडा, कणयमया कप्परुक्ख व्व ।।१।। पासस्स मूलपडिमा, निम्मविया जत्थ चंदकंतिमई । जणनयणकूवलउल्लासकारिणी चंदमुत्ति व्व ।।२।। अन्नाउवि बहुयाओ, चामीयररुप्पपित्तलमईओ। लोयस्स कस्स न कुणंति विम्हयं जत्थ पडिमाओ ॥३॥ इति ।। चैत्यशुकनाशे छिद्रे कृते पूर्णेन्दुकरसङ्गमादमृतरसः श्रवति स्म । तेन दिव्यौषधायमानेन चाक्षुषतापादिदोषाः शाम्यन्ति स्म । यदुक्तं कविना श्रीपालेन-- स्तम्भैः कन्दलितेव काञ्चनमयैरुत्कृष्टपट्टांशुकोल्लोचैः पल्लवितेव तैः कुसुमितेवोच्चलमुक्ताफलैः । - सौवर्णैः फलितेव यत्र कलशैराभाति सिक्ता सती, श्रीपार्श्वस्य शरीरकान्तिलहरी लक्षेण लक्ष्मीलता ॥१॥ एतेषु सर्वचैत्येषु, महामहिमपूर्वकम् । हेमाचार्यः स्वहस्तेन, प्रतिष्ठां विधिवद्व्यधात् ।।१।। अर्थमेषां चैत्यानामारामान् पुष्पसंकुलान् । आदायानपि भोगाय, भूरिशो भूपतिर्ददौ ॥ २ ॥ ततोऽस्मद्देयदण्डेन, युष्माभिर्निजनीवृति । विहारा बहवः कार्याः, शिवशैलाग्रजा इव ।। ३ ।। इति प्रधानैरादेश्य, विषयेषु परेष्वपि । स तान् विधापयामास, नृपैराज्ञावशंवदैः ॥ ४ ।। गर्जरो १ लाट २ सौराष्ट्र ३ भम्भेरी ४ कच्छ ५ सैन्धवः ६ । उच्चा ७ जालन्धरः ८ काशिः ९ सपादलक्ष १० इत्यपि ।। ५ ।। अन्तर्वेदि ११ मरु १२ मैदपाटो १३ मालवक १४ स्तथा । आभीराख्यो १५ महाराष्ट्रं १६ कर्णाटः १७ कुङ्कणो १८ऽपि च ।। ६ । देशेष्वष्टादशस्वेषु, चौलुक्यनपकारिताः । विहारा रेजिरे मूर्ताः, स्वकीर्तिप्रकरा इव ।।१९ १॥
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy