SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ 'मारपाल प्रबन्ध १९०॥ स्मृतिपथमायातः । हृष्टेन श्रीगुरुभ्यो विज्ञप्तं तत्स्वरूपम् । गुरुभिरपि हे श्रीचौलुक्यभूप ! अयं तारणदुर्गोऽनेकमुनिसिद्धिप्रापकत्वेन श्रीशत्रुञ्जयतीर्थप्रतिकृतिरूप एवेति व्याख्याते श्रीकुमारभूपेन तत्र कोटिसिद्धपूतकोटिशिलादिमनोरमे श्रीतारणदुर्गे चतुर्विशतिहस्तोच एकोत्तरशताङ्गुलश्रीअजितबिम्बालङ्कृतः प्रासादः कारितः। यदुक्तम्-- विहार उचितः श्रीमन्नक्षय्यस्थानभावतः । शत्रुञ्जयापरमूर्तिगिरिरेष विमृश्यताम् ॥ १ ॥ चतुर्विंशतिहस्तोचप्रमाणं मन्दिरं नृपः । बिम्ब चैकोत्तरशताङ्गुलं तस्य न्यधापयत् ॥ २ ॥ __स्तम्भतीर्थे श्रीहेमाचार्यदीक्षास्थाने श्रीआलिगाख्या वसतिः श्रीगुरुस्नेहेन रात्नश्रीवीरबिम्बसौवर्णश्रीगुरुपादुकाविराजिताऽकारि । अथान्यदा श्रीराजर्षिः प्रातः श्रीगुरुवन्दनार्थं मार्गे गच्छन् वचःपथातिगरामणीयातिशयविशेषितं प्रासाद श्रीबाहडदेवेन कार्यमाणं दृष्ट्वा कौतुकात्तत्र प्राप्तः । पूर्वमागतेन श्रीबाहडमन्त्रिणा प्रणामपूर्वं दत्तबाहुः सर्वत्र चैत्यशोभां पश्यन विस्मयहतचित्तो यावदास्ते तावन्नेपालदेशनपप्राभूतमेकविंशत्यङगलमितं चन्द्रकान्तमणिबिम्बं श्रीपाश्वस्य तत्रागात् । तद्विम्बं चन्द्रबिम्बाभ, पश्यतो नपतेमहः । अमोदिषातामुचित्तं, कुमुदे इव लोचने ।। १।। तां मूर्ति स्वकरे कृत्वा, भूपो वाग्भटमभ्यधात् । देहि मह्य मिदं चैत्यं, यथैतां स्थापयाम्यहम् ।।२॥ एवं राजनमालोक्य प्रार्थनापरं लोकाः प्राहुः-- क्वापि जैनेन्द्रधर्मस्य, महिमा न हि मात्यहो। यदेवं याचते भूपो, मन्त्रिणं विनयान्वितः ॥१॥ तदनु हृष्टो मन्त्री महाप्रसादोऽयमिति सविनयं विज्ञपयन् श्रीकुमारविहारोंऽस्त्वयमिति राजाज्ञया कारितवान् चतु ॥१९॥
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy