SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः मारपाल ।१८६।। आरंभपसत्ताणं, विरयाविरयाण एस खलु जुत्तो। संसारपयणुकरणो, दव्वथए कूवदि→तो ।। १ ।। न च धर्मार्थं धनोपार्जनं युक्तम् । यतः-- धर्मार्थं यस्य वित्तेहा, तस्यानीहा गरीयसी । प्रक्षालनाच्च पङ्कस्य, दूरादस्पर्शनं वरम् ॥ १॥ इति ।। न च वापीकूपतडागादिखननवदशुभोदर्कमेतत् , अपि तु सङ्घसमागमधर्मदेशनाकरणव्रतप्रतिपत्त्यादिहेतुतया शुभोदर्कमेव ब्रह्मेन्द्रादिवत् । यदाह-- शिखरोपरि यत्राम्बाऽवलोकनशिरस्तु रङ्गमण्डपके । शम्बो बलानके स्यात्सिद्धिविनायकः प्रतिहारः ।। १॥ ___ श्रीब्रह्मेन्द्रेण रैवतके पूर्वाभिमुखः प्रासादोऽकारीति । षट्कायविराधना च यतनाकारिणामगारिणां कृपापरवशत्वेन सूक्ष्मानपि जन्तून् रक्षयतामविराधनैव । यदाहुः-- जा जयमाणस्स भवे, विराहणा सुत्तविहिसमग्गस्स । सा होइ निजरफला, अज्झत्थविसोहिजुत्तस्स ।। १ ।। यस्तु निजकुटुम्बार्थमपि नारम्भं करोति प्रतिमाप्रतिपन्नादिस्तस्य मा भूजिनबिम्बविधानमपि । यदाह-- देहाइनिमित्तंपि हु, जे कायवहंमि इह पयट्टन्ति । जिनपूया कायवहंमि तेसिमपवत्तणं मोहो ॥१॥ इति ॥ तथा जिनागमो हि कुशास्त्रजनितसंस्कारविषसमुच्छेदमहामन्त्रायमाणो धर्माधर्मकृत्याकृत्यगम्यागम्यसारासारादिविवेचनहेतुः संतमसे दीप इव समुद्रे द्वीपमिव मरौ कल्पतरुरिव संसारे दुरापः, जिनादयोऽप्येतत्प्रामाण्यादेव निश्चीयन्ते । जिनागमबहुमानिनां च देवगुरुधर्मादयोऽपि बहुमता भवन्ति । केवलज्ञानादपि जिनागम एव प्रामाण्येनाति KXXXXXXXXXXXXXXXXXXXXXX ॥१८६।। *
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy