________________
।१७७।।
ध्यानस्थानान्यमलमतिभिः कीर्तितान्यत्र देहे, तेष्वेकस्मिन् विगतविषयं चित्तमालम्बनीयम् ।। १ ।। इति ध्यानस्थाननिवेशनिश्चलचेता एकासनस्थ एव तिष्ठति नपतियोगीन्द्रः ।। देहोपध्यादिनिस्सङ्गवृत्तिः पौषधमग्रहीत् । सर्वपर्वसु राजेन्द्रः, सदा नियमपूर्वकम् ॥ १ ॥ .
द्वादशमेऽतिथिसंविभागवते । अतिथिश्चारित्री । यतःतिथिपर्वोत्सवाः सर्वे, त्यक्ता येन महात्मना । अतिथि तं विजानीयात् , शेषमभ्यागतं विदुः ।।१।। . तस्य संविभागो न्यायागतकल्पनीयानपानादिवस्तूनां देशकालश्रद्धासत्कारपूर्वकं दानम् । राज्ञां तु तदसंभवि, राजपिण्डस्य यतीनां निषिद्धत्वात् । इत्येतत् श्रुत्वा श्रीपरमार्हतः पप्रच्छ श्रीगुरून्-भगवन् ! मम द्वादशवतं कथं भावि ? यदुत यतयः संसारतारका मदन्नपानादि न गहीष्यन्ति । किञ्च
साहण कप्पणिजं. जनवि दिन्नं कहि पि किञ्चि तहिं । धीरा जहत्तकारी, सुसावगा तं न भञ्जन्ति ।।१।।
तत्कथमहं सुश्रावकः ? एवं च सति मयि कृपामवधार्य मद्गृहे यतयोऽन्नादि गृह्णन्तु । गुरुभिरूचे-श्रीचौलुक्य ! न कल्पते नुपपिण्डः प्रथमचरमजिनसाधनाम 'रायपिंडे किमिच्छिए' इत्यागमनिषिद्धत्वात् । परं नरेन्द्र ! तव देशविरता अविरतसम्यग्दृष्टयश्च धर्मोपष्टम्भेन पोष्याः । पुराऽपि प्रथमचक्रिणा प्रथमजिनेन निषिद्ध राजपिण्डे सामिका एव सर्वप्रकारैः पोषिताः । यदुक्तम्वत्थन्नपाणासणखाइमेहिं, पुप्फेहिं ५ हिं य सप्फलेहिं । सुसाबयाणं करणिजमेअं, कयं तु जम्हा भरहाहिवेणं ।।१।।
KXXXXXXXXXXXXXXXXXXXXXXXXX
।।१७७।।