SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ ।१७७।। ध्यानस्थानान्यमलमतिभिः कीर्तितान्यत्र देहे, तेष्वेकस्मिन् विगतविषयं चित्तमालम्बनीयम् ।। १ ।। इति ध्यानस्थाननिवेशनिश्चलचेता एकासनस्थ एव तिष्ठति नपतियोगीन्द्रः ।। देहोपध्यादिनिस्सङ्गवृत्तिः पौषधमग्रहीत् । सर्वपर्वसु राजेन्द्रः, सदा नियमपूर्वकम् ॥ १ ॥ . द्वादशमेऽतिथिसंविभागवते । अतिथिश्चारित्री । यतःतिथिपर्वोत्सवाः सर्वे, त्यक्ता येन महात्मना । अतिथि तं विजानीयात् , शेषमभ्यागतं विदुः ।।१।। . तस्य संविभागो न्यायागतकल्पनीयानपानादिवस्तूनां देशकालश्रद्धासत्कारपूर्वकं दानम् । राज्ञां तु तदसंभवि, राजपिण्डस्य यतीनां निषिद्धत्वात् । इत्येतत् श्रुत्वा श्रीपरमार्हतः पप्रच्छ श्रीगुरून्-भगवन् ! मम द्वादशवतं कथं भावि ? यदुत यतयः संसारतारका मदन्नपानादि न गहीष्यन्ति । किञ्च साहण कप्पणिजं. जनवि दिन्नं कहि पि किञ्चि तहिं । धीरा जहत्तकारी, सुसावगा तं न भञ्जन्ति ।।१।। तत्कथमहं सुश्रावकः ? एवं च सति मयि कृपामवधार्य मद्गृहे यतयोऽन्नादि गृह्णन्तु । गुरुभिरूचे-श्रीचौलुक्य ! न कल्पते नुपपिण्डः प्रथमचरमजिनसाधनाम 'रायपिंडे किमिच्छिए' इत्यागमनिषिद्धत्वात् । परं नरेन्द्र ! तव देशविरता अविरतसम्यग्दृष्टयश्च धर्मोपष्टम्भेन पोष्याः । पुराऽपि प्रथमचक्रिणा प्रथमजिनेन निषिद्ध राजपिण्डे सामिका एव सर्वप्रकारैः पोषिताः । यदुक्तम्वत्थन्नपाणासणखाइमेहिं, पुप्फेहिं ५ हिं य सप्फलेहिं । सुसाबयाणं करणिजमेअं, कयं तु जम्हा भरहाहिवेणं ।।१।। KXXXXXXXXXXXXXXXXXXXXXXXXX ।।१७७।।
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy