SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः । । १२॥ KXXXXXXXXX कुमारपाल नीभ्यामूचे, राजन्! सिद्धचक्रवर्तिबिरुदं तव श्रुतं महदेतदत्र जगति तद् विलोक्यते, केन कलामन्त्रतन्त्रासनपवनधारणाऽ- | णिममहिमाद्यष्टमहासिद्धिप्रकर्षेण ख्याप्यतेऽप्रतिहतप्रचारम्, इति परीक्षार्थं हिमवतोऽत्रागमनमावयोर्जानीहि । राजाऽपि-- निविषेणापि सर्पण कर्तव्या महती स्फटा । विष भवतु वा मा वा स्फटाटोपो भयंकरः ।। १ ।। इति नीतिवित कलाकौशलं शनैः शनैर्दर्शयिष्यते भवतीभ्यां, परं संप्रति उत्तारक गम्यतां स्वस्थीभूयतां च, इति शीतलबहमानवचोभिरानन्द्य प्राहिणोत् कस्मिश्चिदावासे राजा । किमुत्तरमत्र देयम् ? एते योगिन्यौ विकटे, अत्र किमप्यतिशायि कलादिदर्शनं विना न छुटयते; बिरुदं च याति, इति चिन्तातुरो दिने दिने क्षीयते । षण्मासा यत्तद्वचनविन्यासराजकार्यव्यग्रतादिनाऽतिवाहिताः । नगरेऽनेके कलाविदः, परं न स कोऽपि यो योगिनीव्याघ्रीमुखे तिष्ठति । सर्वः कोऽपि सुखे सखा दुर्घटे न कोऽपि । यतः-- सह परिजनेन विलसति, धीरो गहनानि तरति पुनरेकः । विषमेकेन निपीतं, त्रिपुरजिता सह सुरैरमृतम् ।।१।। एकदा सान्तसचिवेन दुर्बलत्वकारणं पृष्टः श्रीजयसिंहदेवः । सिद्धिबुद्धिसमागमादि सर्वं वृत्तान्तमाह, मन्त्रिन्! किमत्रो*त्तरं दातव्यम् । एवं पत्तने सर्वत्र वार्ता विस्तृता, यदुत राजा संकटे पपात । अत्र राज्ये सर्वः कोऽपि निष्कलो राजवर्गः । अत्रावसरे हरिपालसाकरियाको गवाक्षस्थः पुत्रसज्जनेन पृष्टः । तात ! महत्संकटं राज्ञः, कथं निर्मेडको भावी ?। उक्त हरिपालेन, एवंविधाः कुहेडकाः कर्णदेववारके बहवोऽपि मया निर्मेडिताः, परमधुनाऽस्माकं राजकुले कोऽपि मानं न दत्ते । राजाऽपि नटविटवेश्याप्रियो विलोकयिष्यते तटस्थैरेव कातुकं, इत्येषा वार्ता गृहं व्रजता सान्तूमन्त्रिणा श्रुता KXXXXXXXXXXXXXXXXXXXXXXXXXX ॥१२॥ XXXXXXXXXXX
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy