________________
। १६१।।
********
इह तु वरगिहत्थो, इहत्थि नामेण छडओ सेट्ठि । परिमियपरिग्गहो जो विहियपावपरिहारो ( ? ) ॥५॥ 'जो अहिगयनवतत्तो, संतोसपरो विवेयरयणनिही । देवगुरुधम्मकलेसु दिन्ननियभुयवित्तणो ।। ६ ।। सो अम्ह पायमूले, पुब्बि पडिवजिऊण भावेण । वारसवयाई एआइँ पालए निरइयाराई ।। ७ ।। रन्ना भणियं एसो, आसि धणड्डोति मज्झ गोरव्वो । साहंमिउत्ति संपइ, बंधु व्व विसेसओ जाओ ॥ ८ ॥ भयवं ! अहंपि काहं, सावयधम्मस्स बारसविहस्स । परिपालणे पयत्तं वसुहासामित्तअणुरूवं ।। ९ ।। तो गुरुणा वागरियं, नरिंद ! तुममेव पुण्णवंतोऽसि । जो एरिसोवि सावयवयाण परिपालणं कुणसि ।। १० । अथ प्रतिपन्नसम्यक्त्वमूलद्वादशव्रतस्य श्रीकुमारपालराजर्षेर्यथाक्रममवदाताः तत्र प्राणातिपातविरमणव्रते-धर्मो जीवदयातुल्यो, न क्वापि जगतीतले । तस्मात्सर्वप्रयत्नेन, कार्या जीवदया नृभिः ।। १ ।। एकतः क्रतवः सर्वे, समग्रवरदक्षिणा । एकतो भयभीतस्य, प्राणिनः प्राणरक्षणम् ।। २ ।। सर्वे वेदा न तत्कुर्युः सर्वे यज्ञाश्च भारत ! | सर्वे तीर्थाभिषेकाश्च यत्कुर्यात् प्राणिनां दया ।। ३ ।। मेरुगिरिकणयाणं, धनाणं, देइ कोडिरासीओ । इक्कं वहेइ जीवं, न छुट्टए तेण पावेणं ।। ४ ।। हन्मीति जन्मजनितं सुकृतं निहन्ति शस्त्रग्रहात्त्रिभवसंभवमेव धर्मम् । शस्त्राभिघातसमये शतजन्मजातं, यत्किचिदस्ति लवमात्रमिदं परासौ ।। ५ ।। इत्यादिस्वपरसमयज्ञेन राज्ञा-
कर्णाटे १ गूर्जरे २ लाटे ३, सौराष्ट्रे ४ कच्छ ५ सैन्धवे ६ । उच्चायां ७ चैव भम्भेर्यां ८, मारवे ९मालवे १० तथा ।। १ ।। कौङ्कणे ११ च तथा राष्ट्रे १२, कीरे १३ जालन्धरे १४ पुनः । सपादलक्षे १५ मेवाडे १६, दीपा १७ भीराख्ययो १८ रपि ॥ २ ॥
।। १६१ ।।