SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ XXX हमारपाल ।१६०॥ न य गिण्हिज अदिन्नं, किंचिवि असमक्खियं च दिन्नपि । भोयणमहवा वित्तं, तु एगसो सव्वसो वावि ॥३॥ एवं सर्वव्रतेष्वपि । * प्रबन्धः । सर्वाहाराङ्गसत्काराब्रह्माव्यापारवर्जनम् । चतुष्पा भवगदस्त्वौषधं पौषधव्रतम् ।। ३७ ।। यावान् प्रयाति विधिवत्पौषधव्रतसेवने । कालस्तावान् सचारित्र इव मान्यो मनीषिणा ॥ ३८॥ अतिथिभ्योऽशनाऽऽवासवासःपत्रादिवस्तुनः । यत्प्रदानं तदतिथिसंविभागवतं भवेत् ।। ३९ ॥ प्रायः शुद्ध त्रिविधविधिना प्रासुकैरेषणीयैः, कल्प्यप्रायः स्वयमुपहितैर्वस्तुभिः पानकाद्यः। काले प्राप्तान सदनमसमश्रद्धया साधुवर्गान् , धन्या केचित्परमवहिता हन्त ! सन्मानयन्ति ।। ४० । यथा रत्नत्रयी. योगे, मोक्षोऽक्षेपेण लभ्यते । तथा शुद्धमनःपात्रवित्तप्राप्तावपि ध्रुवम् ।। ४१ ।। इत्थं व्रतानां द्वादशी, त्वया सेव्या शिवार्थिना । आनन्दकामदेवादिश्राद्धवद्भमिवासव ! ॥४३॥ एतेष्वेककमपि यो, धत्ते सौऽनन्तसौख्यभाक् । भजेद्यस्तु समग्राणि, स नूनं मुक्तिनायकः ।। ४३ ।। सम्यग् निशम्य सुगुरोरिति शुद्धधर्ममर्माणि कर्मदलनैकमना मनस्वी । सर्वव्रतौघविधिसाधनसावधानः, श्रद्धालुमौलिरभवद्भुवि भूमिपालः ।। ४४ ॥ यदुक्तम्एवं नरिंद! तूह अक्खियाइँ एया बारसवयाइं। रन्ना भणियं भयवं!, अणुग्गहो मे कओ तुमए ॥१॥ ॥१६०।। पंचमहव्वयभारो, धुवं गिरिदु व्व दुव्वहो ताव । तं जे वहंति सम्म, तें दुक्करकारए वंदे ।। २ ।। . ते विहु सलाहणिज्जा, न कस्स परिमियपरिग्गहारंभा । सक्कंति पालिङ जे, इमाईं बारसवयाइंपि ॥ ३ ॥ गुरुणा भणियं आणंदकामदेवाइणो पुरा जाया । जेहिं परिपालियाई, 'इमा सावयवयाइँ दढं ॥ ४॥ . KXXXXXXXXXXXXXXXXXX
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy