SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ । १५५।। EKKKKD ण्डितम् ।। ७ ।। अहं नाम्नैव श्रद्धालुर्लोके ह्यात्मंभरिः सदा । पुष्पपूजाऽपि नो कर्तुं, पार्यते यद्यदृच्छया ।। ८ ।। विनामाध्यंदिनीमर्चामचर्च्य रचनोज्ज्वलाम् । न कर्तुं युज्यते युक्त्या, भुक्तिर्मुक्ति यियासताम् ।। ९ ।। मोक्तव्यं जीवितं ह्येतदेकदा कार्यसिद्धये । तत्तादृशार्हणासिद्धयै, मुक्तं तु श्लाघ्यतां भजेत् ।। १० ।। एवं च शोचनोद्वीचिवान्तस्वान्तो नरेश्वरः । नो विधत्ते जिनस्याग्रे यदारात्रिकमङ्गलम् ॥ ११ ॥ तदेकान्तिकसद्भूतभक्त्याऽऽवजितमानसा । व्योमसंस्था वदद्देवी, शासनस्य नृपं प्रति ।। १२ ।। मा खिद्यस्व जगत्श्रेष्ठ !, स्वचेतसि चुलुक्यराट् । कोऽन्यो मान्यो जगत्यस्ति, त्वत्समो जगतीपतिः ।। १३ ।। य एवं श्रीजिनेन्द्रार्चाविशेषरसलालसः । तत्सिद्धयर्थं निजप्राणप्रहाणमभिवाञ्छसि ।। १४ ।। तदिह गुणिजनानां व्यञ्जितानन्दसौख्याभ्युदय सदयं शश्वन्नन्द चौलुक्यचन्द्र ! । जितभव ! तव दीव्यन्नन्दनोद्यानलीलं वनमविकलमेकं भावि जैनप्रसादात् ।। १५ ।। इत्युदित्वा जगाम स्वं धाम शासनदेवता । राजाऽपि मुदितः क्लृप्तपूजोलङ्कृतवान् गृहान् ।।१६।। तदनु सुवनमासीद्देवतासेविताशं, समसमयविलासोल्लासि सर्वर्तुसेव्यम् । अजनि धरणिजानिर्मानिमान्यश्च सर्वोचितमिलितजिनाच वैभवो वै कृतार्थः ।। १७ ।। इत्थं वैभवमद्भूतं जिनपतेर्भक्तिप्रभावोद्भवः, साक्षाद्वीक्ष्य सविस्मयाः समभवंस्ते देवबोध्यादयः । सर्वत्रैवमवादिषुश्च यदुत श्रीमज्जिनेन्द्रं जनाः, देवं सेव्यतमं भजध्वमधुना स्वर्गापवगंप्रदम् ।। १८ ।। तथा चोक्तं द्वयाश्रयमहाकाव्ये जाव निवो कयपूओ, औरतियमंगलं न जा कुणइ । ता देवउले मरुबय पूअं अणुसोइउं लग्गो ॥ १ ॥ मइँ ताव देउलमिमं निम्मविअं सहलजीविअमणेण । सव्वरिउकुसुमपूआ, नो जइ जीअं न मे सहलं ।। २ ।। **** ।। १५५।
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy