SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ कुमारपालाश प्रबन्धः । ।१५०॥ इत्यादि कविजनैस्तूयमानः प्रासादादवतीर्य श्रीचौलुक्यप्रेरित आम्रभटमन्त्री आरात्रिकादि कर्तुमारेभे श्रीसुवतपुरः | तत्र श्रीकुमारपालदेवो विधिकारकः द्वासप्तति सामन्ताः कनकदण्डचमरधारिणः, श्रीवाग्भटादिमन्त्रिणः सर्वोपस्करसंपादिनः, तदारात्रिकमुत्तार्य मङ्गलप्रदीपे क्रियमाणे ॥ प्रथमं पृथिवीभा, भ्रात्रा सामन्तमण्डलैः । सङ्काधिपस्ततश्राद्ध मतिभन्नीसुतादिभिः ।। १ ॥ श्रीखण्डमिश्रघुसृणैर्नवाङ्गार्चापुरःसरम् । भालस्थले मुहूः क्लप्तभाग्यलभ्यविशेषकः ॥२॥ कण्ठे च रोपिताऽनेकस्मेरसूनचतुःसरः । निरीक्षितमुखाम्भोजो, निस्पृहैरपि सस्पृहम् ।। ३ ।। तुरङ्गान् द्वारभट्रेभ्यः, शेषेभ्यः कनकोत्करान् । तदभावे परिस्कारान्नर्पयन्निजदेहतः ।। ४ ।। धृत्वा कराभ्यां भूपेन, बलादपि विधापिताम् । आरात्रिकविधि चक्रे, स धार्मिकशिरोमणिः ॥ ५॥ अत्रावसरे कश्चित् कविः प्राह द्वात्रिंशदृम्मलक्षा भृगपुरवसतेः सुव्रतस्याहतोऽग्रे, कुर्वन माङ्गल्यदीपं स सुरनरवरश्रेणिभिः स्तूयमानः । योऽदादथिवजस्य त्रिजगदधिपतेः सद्गुणोत्कीर्तनायां, स श्रीमानाम्रदेवो जगति विजयतां दानवीराग्रयायी ।।१।। - एतत्पारितोषिके लक्षम् । ततश्चैत्यवन्दनां कृत्वा गुरूश्च नत्वा सार्मिकवन्दनापूर्वं नृपति सत्वरारात्रिकहेतं पप्रच्छ । यथा द्य तकारो छ तरसातिरेकात् शिरःप्रभृतीन् पदार्थ पणीकुरुते, तथा भवानपि अतः पुरं अथिप्रार्थितस्त्यागरसातिरेकात् शिरोऽपि तेभ्यो ददासीति नृपेणादिष्टे सति भवल्लोकोत्तरचरित्रणोपहृतहृदया विस्मृताऽऽजन्ममनुष्यस्तुतिनियमाः प्रभुश्रीहेमचन्द्राचार्याः प्राहुः किं कृतेन न यत्र त्वं, यत्र त्वं किमसौ कलिः । कलौ चेद्भवतो जन्म, कलिरस्तु कृतेन किम् ।। १ ॥ KXXXXXXXXXXXXXXXXXXXXXXXXX ॥१५
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy