________________
अथ विश्वविश्वकसुभटेन श्रीमदाम्रभटेन पितुः श्रेयसे श्रीभृगुपुरे श्रीशकुनिकाविहारप्रासादप्रारम्भे खन्यमाने गर्तापुरे नर्मदा॥१४९॥ | सान्निध्यादकस्मान्मिलितायां भूमौ छादितेषु कर्मकरेषु कृपापरवंशतयाऽऽत्मानमेवामन्दं निन्दन् सकलत्रपुत्रस्तत्र झम्पां ददौ ।
अधःपातेऽप्यक्षताङ्गो निस्सीमतत्सत्त्वोद्रेकप्रीणितया कयाचिद्देवतया स्त्रीरूपया वादितः। का त्वम् ? इत्यपृच्छत् , अहमस्य क्षेत्रस्याधिष्ठात्री तव सत्त्वपरीक्षार्थमेतन्मया कृतम् ।। स्तुत्यत्वं वीरकोटीर!, यस्येदृक् सत्त्वमुत्कटम् । नोचेजने घनेऽप्येवं,
मृते त्वद्वन्म्रियेत कः ? ॥ १॥ एते सर्वेऽपि कर्मकरा अक्षताङ्गाः सन्ति । असमाधिर्न कार्यः । कुरु स्वकार्यमित्याधु क्त्वा । - देवी तिरोऽधत्त । मन्त्र्यपि सकुटुम्बः कर्मकराश्च निर्गताः। ततो देवीनां भोगं कारयित्वाऽष्टादशहस्तोच्चः श्रीसुव्रतप्रासादः शकुनिकामुनिन्यग्रोधाविमूर्तयश्च लेग्यमय्य: कारिताः ॥ ..
विक्रमाद्वयोमनेत्रार्कवर्षे १२२० हर्षादचीकरत् । वीराग्रणीः शकुनिकाविहारोद्धारमम्बडः ।।१।। प्रतिष्ठार्थं श्रीकुमारपालनपहेमाचार्यसकलश्रीसङ्घानामाकारणम् । महामहैः श्रीसुव्रतप्रतिष्ठा मल्लिकार्जुनकोशीयश्रीकुke मारपालप्रसादितद्वात्रिंशत्स्वर्णघटीमितकलशहैमदण्डपट्टकूलमयध्वजान् यथाविधि प्रतिष्ठाप्य दत्तवान् प्रासादे । हर्षोत्कवेशात्प्रासादनि चटित्वा स्वर्णरत्नोत्करान् ववर्ष ।
निरीक्षिता पुराप्यासीदृष्टिर्जलमयीजनैः । तदा तु ददृशे क्षौमस्वर्णरत्नमयी पुनः ।। १ ।। स्रष्ट विष्टपसृष्टिनैपुणमयात्पाणेरपि त्वत्करे, शक्तिः काऽप्यतिशायिनी विजयते यद्याचकानां तनौ । भाले तेन निवेशितामतिदृढां दारिद्रयवर्णावली, दानिन्नानभटैष भूरिविभवनिर्माष्टि मलादपि ।। २।।
张张张来来来来来来来来来来来来来来来来来来※※
॥१४॥