SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ अथ विश्वविश्वकसुभटेन श्रीमदाम्रभटेन पितुः श्रेयसे श्रीभृगुपुरे श्रीशकुनिकाविहारप्रासादप्रारम्भे खन्यमाने गर्तापुरे नर्मदा॥१४९॥ | सान्निध्यादकस्मान्मिलितायां भूमौ छादितेषु कर्मकरेषु कृपापरवंशतयाऽऽत्मानमेवामन्दं निन्दन् सकलत्रपुत्रस्तत्र झम्पां ददौ । अधःपातेऽप्यक्षताङ्गो निस्सीमतत्सत्त्वोद्रेकप्रीणितया कयाचिद्देवतया स्त्रीरूपया वादितः। का त्वम् ? इत्यपृच्छत् , अहमस्य क्षेत्रस्याधिष्ठात्री तव सत्त्वपरीक्षार्थमेतन्मया कृतम् ।। स्तुत्यत्वं वीरकोटीर!, यस्येदृक् सत्त्वमुत्कटम् । नोचेजने घनेऽप्येवं, मृते त्वद्वन्म्रियेत कः ? ॥ १॥ एते सर्वेऽपि कर्मकरा अक्षताङ्गाः सन्ति । असमाधिर्न कार्यः । कुरु स्वकार्यमित्याधु क्त्वा । - देवी तिरोऽधत्त । मन्त्र्यपि सकुटुम्बः कर्मकराश्च निर्गताः। ततो देवीनां भोगं कारयित्वाऽष्टादशहस्तोच्चः श्रीसुव्रतप्रासादः शकुनिकामुनिन्यग्रोधाविमूर्तयश्च लेग्यमय्य: कारिताः ॥ .. विक्रमाद्वयोमनेत्रार्कवर्षे १२२० हर्षादचीकरत् । वीराग्रणीः शकुनिकाविहारोद्धारमम्बडः ।।१।। प्रतिष्ठार्थं श्रीकुमारपालनपहेमाचार्यसकलश्रीसङ्घानामाकारणम् । महामहैः श्रीसुव्रतप्रतिष्ठा मल्लिकार्जुनकोशीयश्रीकुke मारपालप्रसादितद्वात्रिंशत्स्वर्णघटीमितकलशहैमदण्डपट्टकूलमयध्वजान् यथाविधि प्रतिष्ठाप्य दत्तवान् प्रासादे । हर्षोत्कवेशात्प्रासादनि चटित्वा स्वर्णरत्नोत्करान् ववर्ष । निरीक्षिता पुराप्यासीदृष्टिर्जलमयीजनैः । तदा तु ददृशे क्षौमस्वर्णरत्नमयी पुनः ।। १ ।। स्रष्ट विष्टपसृष्टिनैपुणमयात्पाणेरपि त्वत्करे, शक्तिः काऽप्यतिशायिनी विजयते यद्याचकानां तनौ । भाले तेन निवेशितामतिदृढां दारिद्रयवर्णावली, दानिन्नानभटैष भूरिविभवनिर्माष्टि मलादपि ।। २।। 张张张来来来来来来来来来来来来来来来来来来※※ ॥१४॥
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy