SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १४७॥ चिन्त्य भार्याया अनुमत्या कलशं लात्वा मन्त्रिणमुपस्थितः । तत्स्वरूपं निवेद्य तीर्थोद्धाराय तं कलशं ढोकयामास । मन्त्री न गृह्णाति परकीयमिदं कथं गृह्यते ? इति ज्ञापनापूर्वम् । बलाद्भीमो दत्ते । एवमाग्रहे रात्रिरजायत । रात्रौ कपर्दियक्षः । प्राह, भो भीम ! येन भवता एकरूपकपुष्पैः प्रथमजिनोऽपूजि तेनाहं तुष्टो निधिर्मया दत्तः । तदिमं निर्विश स्वैरं त्वम, है। इत्युक्त्वा तिरोभूतो यक्षः । भीमोऽपि प्रातरेतन्मन्त्रिणे ज्ञापयित्वा स्वर्णरत्नपुष्पैः प्रथमदेवमभ्यर्च्य निधि लात्वा गहागतो - महेभ्यवत्पुण्यपरो बभूव ।। - अथ सुमुहूर्ते काष्ठचैत्यं दूरीकृत्य हिरण्यमयीं वास्तुमूर्ति भूमौ विधिनाऽधो न्यस्य खरशिलान्यासादिपूर्वं वर्षद्वयेन । पाषाणचैत्यं संपूर्ण समजायत । वर्धापनिकादातृ त्रिंशत्स्वर्णजिह्वादानम् । यतः भवन्ति भूरिभिर्भाग्यैर्धर्मकर्ममनोरथाः । फलन्ति यत्पुनस्तेऽपि, तत्सुवर्णस्य सौरभम् ।। १ ।। पिक एवं हर्षोत्सवे पुनद्वितीयपुरुषेण देव ! प्रासादो विदीर्णः केनाऽपि हेतुना इत्याह । तस्यापि द्विगुणा व पनिका दत्ता । पार्श्वस्थैः किमेतत् ? इति पृष्टे मन्त्री प्राह, अस्मासु जीवत्सु चेद्विदीर्णस्तदा भव्यं जातं पुनरपि वयमेव द्वितीयोद्धारं कारयिष्याम इति । यतः प्रारभ्यते न खलु बिघ्नभयेन नीचैः, प्रारभ्य विघ्नभयतो विरमन्ति मध्याः । विघ्नः सहस्रगुणितैः प्रतिहन्यमानाः, प्रारब्धमुत्तमगुणा न परित्यजन्ति ॥ १ ॥ ||१४७॥ ततः पृष्टाः सूत्रधाराः केन हेतुनाऽयं प्रासादो विदीर्णः ? इति । तैविज्ञप्तम, श्रीमन्त्रिराज! सभ्रमप्रासादे पवनः KXXXXXXXXXXXXXXXXXXXXXXXXXXX
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy