SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ XXXXXXXXX ।१४१॥ नो चेदेतदकाल एव भविता संग्रामसीमाङ्गणं, प्रत्यप्रैः प्रतिपक्षपक्ष्मल दृशां नेत्राम्बुभिः पङ्किलम् ।।१।। मोहः-- दृष्टः पूर्वमहं त्वया न कथमप्युच्चैरभाग्योदयात्, तत्कि न प्रसभं श्रुतोऽप्यरिवधूवैधव्यदीक्षागुरुः । येनैवं पुरगोपूरैकसुहृदा वस्त्रेण वल्गन्नलं, धत्से सुप्तमृगारिजागरविधि स्वं हन्तुमेव स्वयम् ।।१।। अरे मोह ! किमेवंविधवाग्डम्वरमात्रमातनोषि ! मुञ्च मुञ्च प्रथम प्रहारं दत्तोऽयं तवाऽवकाशः । अप्रहरत्सु प्रहरणकलाकुशला न खलु चौलुक्याः ।। शृणु किञ्च प्रतिज्ञां मे, जित्वा त्वां प्रधनेऽधुना। धर्मं चेत्स्थापये राज्ये, तदाऽहं वीरकुञ्जरः ॥१॥ तन्निशम्य भुशं क्रुद्धो, मोहो वीरधुरन्धरः । अस्त्राणि वषितुं लग्नो, जलानीव पयोधरः ।। २ ।। राजाऽपि प्रत्यस्वस्तानि निराकृतवान् । एवं रणोत्सवे श्रीराजर्षिर्बह्मास्त्रमादाय यावन्मोहं निपातयति तावत् तैस्तेः शस्त्रैरमोथैः स्वजनधनवधूसङ्गसाम्राज्यमुख्यः, कुण्ठीभूतैर्नृभर्तुः पविमयकवचं बिभ्रतो यौगमङ्गे । मुक्त्वा लज्जां रणं च द्विप इव सहसा सिंहनादेन दैन्याद्गीर्वाणदृश्यमानः सदयमयमपक्रान्तवान् मोहराजः ।।१।। सर्वे सहर्ष प्रियं नः सहसोपसृत्य जयतु श्रीराजर्षिः । सम्यग्दृष्टिदेवाः पुष्पवृष्टिं व्यधुः । सर्वत्र जयजयारवः । श्रीपरमाहतो धर्मराजं प्रणम्योवाच, हे श्री धर्मभूमीन्द्र ! त्वदनुग्रहान्निस्तीर्णप्रतिज्ञोऽस्मि तदलङकुरु स्वराजधानी निर्मलमनोवत्तिमिति विज्ञप्तः परमां मुदमधिगतः सन् श्रीधर्मोऽपि स्वराज्यपदवीमारोपितः प्राह श्रीकुमारभूपम् , राजन् ! भूयः किं ते प्रियं करोमि ? । श्रीचौलुक्यः निर्वीराधनमुज्झितं विदलितं यू तादिलीलायितं, देवानामपि दुर्लभा प्रियतमा प्राप्ता कृपासुन्दरी ।
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy